Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७०६
सूर्यप्रज्ञप्तिसूत्रे चरतिः। अत्रापीय भावना भावनीया यथा-मेरोः पश्चिमे दिगविभागे षट् स्वपि तृतीयादिषु विषमेषु एकान्तरितेषु मण्डलेषु त्रयोदश पर्यन्तेषु अर्द्धमण्डलेषु सप्तषष्टिभागप्रविभक्तेषु प्रत्येक चतुः पञ्चाशतं चतुः पश्चाशतं सप्तपष्टिमागान् परेण चीन प्रतिचरति त्रयोदश पष्टिभागांश्च स्वकीयेनैव चीर्णान् प्रतिचरति । अपरौ च खलु द्वौ त्रयोदशकौ-त्रयोदश सप्तषष्टिभागरूपौ तस्मिन्नेव द्वितीयायनेस्तो यौ खलु चन्द्रः केनाप्यसामान्यौ-केनाप्यनाचीणौँअनाचीर्णपूर्वो तौ किल स्वयमेव तत्र प्रविश्य प्रविश्य-पौनः पौन्येन तत्र गत्वा चारं चरति । अथानयोः त्रयोदशकयोः प्रदेशपरिज्ञानार्थ गौतमः पृच्छति-'कयराई खलु ताई दुवे तेरसगाई जाई चंदे केणइ असामण्णगाई सयमेव पविद्वित्ता पवित्तिा चारं चरइ' कतरौ खलु तौ द्वौ त्रयोदशकौ यो चन्द्रः केनापि असामान्यको स्वयमेव प्रविश्य प्रविश्य चारं चरति ॥कतरों-कुत्रत्यौ तौ खलु द्वौ त्रयोदशकौ-त्रयोदश सप्तषष्टिभागात्मकौ यौ किल केनाप्य सामान्यको केनापि सूर्यादिना ग्रहेण अनाचीणौँ तत्र तत्र स्वयमेव चन्द्रः प्रविश्य प्रविश्य___ यहां पर भी इस प्रकार भावना करना चाहिये-जैसे कि मेरू की पश्चिम दिशा में तृतीयादि विषम एकान्तरित तेरह पर्यन्त के छहो अर्धमंडलों में सड्सठिया भाग से विभक्त मंडल में प्रत्येक में चोपन चोपन सडसठिया भाग अन्य द्वारा चीर्ण किये को पुनः प्रतिचरित करते हैं, तथा तेरहवां छ भाग अपने स्वयं उपभुक्त किये को पुनः प्रतिचरित करता है । तथा दूसरा सडसठिया तेरह भाग रूप दो भाग उस दूसरे अयन में रहता है । जिसको चंद्र किसी ने भी उपमुक्त न किया हो उसको स्वयं वहां प्रविष्ठ होकर अर्थात् वारंवार वहां जाकर संचरण करता है।
अब इन तेरह का प्रदेश का ज्ञान के निमित्त श्री गौतमस्वामी प्रश्न करते हैं-(कयराइं खलु ताई दुवे तेरसगाई जाई चंदे केणइ असामण्णगयाई सयमेव पविट्टित्ता पविहित्ता चारं चरइ) ये वक्ष्यमाण स्वरूप वाले सडसठिया तेरह भाग रूप होते हैं एवं जो कोई सूर्यादि ग्रह द्वारा आचीर्ण न किया हो
અહીં પણ આ રીતે ભાવના કરવી જોઈએ-જેમકે મેરૂની પશ્ચિમદિશામાં તૃતીયાદિ વિષમ એકાંતરિત તેર પર્યન્તના છએ અર્ધમંડળમાં સડસઠિયા ભાગથી વહેંચાયેલ મંડળોમાં દરેકમાં ચેપનચોપન સડસડિયા ભાગ બીજાઓએ ભેગવેલને ફરીથી પ્રતિચરિત કરે છે. તથા તેરમે છભાગ પોતેજ ભગવેલને ફરીથી પ્રતિચરિત કરે છે. તથા બીજા સડસઠિયા તેરભાગ રૂપ બે ભાગ એ બીજા અયનમાં રહે છે. જેને ચંદ્ર કેઈએ ભેગવેલ ન હોય તેવા તે ભાગને સ્વયં ત્યાં પ્રવેશ કરીને ભોગવે છે, અર્થાત્ વારંવાર ત્યાં જઈને સંચરણ કરે છે.
वे तेरना प्रदेश ज्ञानने निभित्ते श्रीगौतभस्वामी प्रश्न पूछे छे.-(कयराई खलु ताई दुवे तेरसगाई जाई चंदे केणइ असामण्णगयाई सयमेव पविद्वित्ता चारं चरइ) मा१क्ष्यमा વરૂપના સડસક્યિા તેરભાગ રૂપ હોય છે. અને જે કઈ સૂર્યદિગ્રહ દ્વારા આશીર્ણ કરેલ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2