Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७१९
सूर्यज्ञप्तिप्रकाशिका टीका स० ८१ त्रयादशप्राभृतम् नवस्थानं संस्थितिः। वृद्धिनिवृद्धी अपेक्ष्य संस्थानं-आकारो यस्याः सा तथा रूपा संस्थितिरिति । तथा परिदृश्यमानचन्द्र विमानस्याधिष्ठाता विकुर्वणऋद्धिप्राप्तो रूपीरूपवान्-अतिसुन्दरश्चन्द्रो देव इति आख्यातः, न तु परिदृश्यमानविमानमत्रश्चन्द्र इति ज्ञातव्यः । देव सा तु एव, इति स्वशिष्येभ्यो वदेत् ॥सू० ८१॥ इतिश्री विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पश्चदशभाषाकलित-ललितकलापालापकप्रविशुद्धगद्यपद्यानैकग्रन्थनिर्मापक-वादिमानमर्दक-श्री-शाहू छत्रपतिकोल्हापुरराजप्रदत्त-'जैनशास्त्राचार्य'-पदविभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारी जैनाचार्य जैनधर्मदिवाकर-पूज्यश्री-घासीलाल-व्रतिविरचितायां श्री सूर्यप्रज्ञप्तिसूत्रस्य सूर्यज्ञप्तिप्रकाशिकाख्यायां व्याख्यायां
१३ त्रयोदशं प्राभृतं समाप्तमिति ॥ संस्थिति होती है । तथा दृश्यमान चंद्र विमान का अधिष्ठाता विकुर्वणा रुद्धि को प्राप्त रूपवान् चंद्र देव कहा जाता है, परिदृश्यमान विमान चंद्र नहीं है, वह देव ही है ऐसा स्वशिष्यों को कहें ॥ सू० ८१ ॥
श्रीजैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री घासीलालजी महाराज विरचित सूर्यप्रज्ञप्ति सूत्रकी सूर्यज्ञप्तिप्रकाशिका टीका में
तेरहवां प्राभृत समास ॥ १३ ॥ હોય એવા પ્રકારની સંસ્થિતિ હોય છે. તથા દેખાતા ચંદ્ર વિમાનના અધિષ્ઠાતા વિકણા રૂદ્ધિને પ્રાપ્ત કરીને રૂપવાન ચંદ્રદેવ દેવ કહેવાય છે. પરિષ્યમાન વિમાન ચંદ્ર નથી. તે દેવજ છે. એમ પિતાના શિષ્યોને કહેવું. . ૮૧ છે શ્રી જૈનાચાર્ય–જૈનધર્મદિવાકર-પૂજ્યશ્રી ઘાસીલાલજી મહારાજે રચેલ
સૂર્યપ્રજ્ઞપ્તિસૂત્રની સૂર્યજ્ઞપ્તિપ્રકાશિકા ટીકામાં
તેરમું પ્રાભૃત સમાપ્ત . ૧૩ છે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૨