Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૭ર૪
सूर्यप्रज्ञप्तिसूत्रे पण्णरसं भागं तद्यथा-प्रथमायां प्रथम भागं द्वितीयायां द्वितीयं भागं यावत पञ्चदश्यां पञ्चदशं भागं ॥-तद्यथा-ज्योत्स्ना वृद्धः स्थानं यथा प्रथमायां-शुक्लपक्षस्य प्रतिपल्लक्षणायां तिथौ प्रथमं पञ्चदशं भाग-द्वापष्टिभागसत्कभागचतुष्टयप्रमाणं (४ ) यावत् राहुविमानेन अनावृतो भवति-चन्द्रमण्डलस्यैतावान् प्रदेशः प्रकाशितो भवति, ततो द्वितीयायो तिथौ द्वितीयं पंचदशं भागं यावत् (८+३) एत तुल्यं बिम्बप्रदेशं यावत् राहुविमाने. नानावृतं भवति-कलाद्वयं यावत् प्रकाशितो भवति चन्द्रः, एवं तावद विभावनीयं यावत् पश्चदश्यां-पूर्णिमालक्षणायां तिथो पञ्चदर्श, भागं यावत् राहुविमानेनानावृत्तः सम्पूर्ण प्रकाशितो भवति-सर्वात्मना राहुविमानेनानावृत्तो भवतीति भावः। अथात्रोपहसंहारमाह'एवं खलु अंधगारपक्खातो दोसिणापक्खे दोसिणा बहू आहिएत्ति वएज्जा' एवं खलु अन्धकारपक्षतो ज्योत्स्नापक्षे ज्योत्स्ना बहु राख्याता इति वदेत् ॥ एवं-पूर्व प्रतिपादितेन
किस प्रकार से अनावृत होता है सो कहते हैं-(तं जहा-पढमाए पढमं भागं वितियाए वितिय भागं जाव पण्णरसीए पण्णरसं भाग) ज्योत्स्ना वृद्धि स्थान इस प्रकार से होता है-शुक्ल पक्ष की प्रतिपदातिथि में पहला पंद्रहवां भाग अर्थात् नासठिया भाग का चोथा भाग प्रमाण (४ । ३) यावत् राहु विमान से चंद्रमंडल का इतना प्रदेश प्रकाशित होता है । दूज तिथि में दूसरा पंद्रहवां भाग यावत् (८+) इतना प्रमाणवाला बिम्ब प्रदेश राहुविमान से अनावृत होता है, अर्थात् दो कला जितना चंद्र प्रकाशित होता है, इस प्रकार इतने पर्यन्त समझें कि यावत् पंद्रहवी पूर्णिमा तिथि में पंद्रहवां भाग राहुविमान से अनावृत अर्थात् संपूर्ण रूप से प्रकाशित होता है। अब इसका उपसंहार करते हैं (एवं खलु अंधगारपक्खातो दोसिणापक्खे दोसिणा बहू आहिएत्ति वएजा) पूर्वप्रतिपादित प्रकार से कृष्णपक्ष की अपेक्षा से शुक्लपक्ष में अधिक प्रकाश शिष्टपेष उरत नथी. वी शत धा31 थाय छे ते मतावे छे.-(त जहा-पढमाए पढम भागं वितियाए बितियं भागं जाव पण्णरसीए पण्णरसं भाग) प्राशना धारे। भावी शत થાય છે. શુકલપક્ષની એકમ તિથિએ પહેલે પંદરમે ભાગ એટલેકે–બાસડિયા ભાગ સંબંધી ચેથાભાગ પ્રમાણ (૪) ચાવત્ રાહુ વિમાનથી ચંદ્રમંડળને આટલે પ્રદેશ પ્રકાશિત થાય છે. બીજના દિવસે બીજો પદમ ભાગ યાવત્ (૮+૪) આટલા પ્રમાણને બિંબ પ્રદેશ રાહુ વિમાનથી ઉઘાડ થાય છે. એટલેકે બે કળા જેટલો ચંદ્ર પ્રકાશિત થાય છે. આ રીતે એટલા સુધી સમજવું કે યાવત્ પંદરમી પૂર્ણિમા તિથિમાં પંદરમોભાગ રાહુ વિમાનથી ખુલ્લે થાય છે. અર્થાત્ સંપૂર્ણપણથી પ્રકાશિત થાય છે. હવે આનો ઉપસંહાર ४२पामां आवे छे.-(एवं खलु अंधगारपक्खातो दोसिणापक्खे दोसिणा बहु आहिपांत्त वएज्जा) पूर्व प्रतिपाहित थी ४५६ ४२ शुसपक्षमा पारे ॥२डाय छे. તેમ સ્વશિષ્યોને ઉપદેશ કરે.
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨