Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ८१ त्रयादर्श प्राभृतम्
७१५
र्थस्य पाश्चात्यस्य अर्द्ध मण्डलस्य अष्टौसप्तषष्टिभागाः एकं च सप्तषष्टिभागं एकत्रिंशधा छित्वा - एकत्रिंशता विभज्य तस्य सत्का अष्टादशभागाचे वर्त्तन्ते यान् खलु चन्द्रः आत्मना परेण च चीर्णान् प्रतिचरति ।। अथ चतुर्थमण्डलस्य समाप्ति दर्शयति 'एयावया य बाहिर चउत्थपच्चत्थिमिल्ले अद्धमंडले समत्ते भवई' एतावता च बाह्यात् चतुर्थ पाश्चात्यमर्द्धमण्डलं समाप्तं भवति । - एतावता च परिभ्रमणेन सर्वबाह्यान्मण्डलादर्वाक्तनं चतुर्थमर्द्धमण्डलं परिसमाप्तं भवति, एकश्चन्द्रोमासश्च परिपूर्णो भवति । अथ सम्प्रति पूर्वोक्तमेव स्मरयन् चान्द्रमासगतमुपसंहारमाह-' एवं खलु चंदेणं मासे णं चंदे तेरस उप्पण्णगाई दुवे तेरसगाई जाई चंदे परस्स चिणं पडिचरइ' एवं खलु चान्द्रेण मासेन चन्द्रस्त्रयोदशचतुःपञ्चाशत्कानि
त्रयोदशके यानि चन्द्रः परेण चीर्णानि प्रतिचरति । एवं पूर्वोदितेन प्रकारेण खल्विति निश्चितं चान्द्रेण मासेन - युगसत्क चान्द्रमासेन चतुः पञ्चासत्कानि त्रयोदश भवन्ति, द्वे त्रयोदशके च भवतः, त्रयोदश भवन्ति तथा द्वौ भवतः एवं सर्व संख्यया १५ पञ्चदशका सडसठिया आठ भाग तथा सडसठिया एक भाग को इक्कीस भाग से विभक्त करके उसके अठारह भाग होते हैं। जिनको चंद्र अपने स्वयं तथा अन्य द्वारा भुक्त किये को पुनः उपभुक्त करते हैं ।
अब चौथे मंडल की समाप्ति का कथन करते हैं - (एयावया य बाहिरउत्थ पच्चत्थिमिल्ले अद्धमंडले समते भवइ) इस प्रकार परिभ्रमण करने से सर्वबाद्य मंडल के पश्चात्वर्ति चौथा अर्धमंडल समाप्त होता है । तथा एक चांद्रमास परिपूर्ण होता है ।
अब पूर्वोक्त को स्मरण करके चांद्रमास का उपसंहार कहते हैं - ( एवं खलु चंदे णं मासेणं चंदे तेरस चउप्पण्णगाई दुवे तेरसगाई जाई चंदे परस्स चिणं पडिचर) पूर्वकथित प्रकार से चांद्रमास से अर्थात् युग संबंधी चांद्रमास से चोपन भाग संबंधी तेरह भाग होता है । तथा तेरहवां दो भाग होते हैं ત્યારે સ`બાહ્ય નામના પંદરમા મંડળની પછીના ચોથા પાશ્ચાત્ય અધમંડળના સડસઠયા ૬૪ આઠ ભાગ તથા સડસઠયા એકભાગના એકવીસભાગેાથી વિભક્ત કરીને તેના અઢાર ભાગા થાય છે. જેને ચંદ્ર પાતે તથા બીજાઓએ ભાગવેલાના ફરીથી ઉપભોગ કરે છે. हवे थोथा भंडजनी समाप्तिनु अथन श्वामां आवे छे. - ( एयावया य बाहिर उत्थे पच्वत्थिमिल्ले अद्धमडले समत्ते भवइ) मा रीते परिश्रम उरवाथी सर्वमाद्य मंडणथी પછીનું ચાથું અČમંડળ સમાપ્ત થાય છે. તથા એક ચાંદ્રમાસ પરિપૂર્ણ થાય છે.
हवे पूर्वोत्तनुं स्भर अरीने यांद्रमासन उपसंहार हे छे.- ( एवं खलु च देण मासेण च दे तेरस चप्पण्णगाई दुवे तेरसगाई जाइ परस्स चिण्णं पडिचरइ) पूर्व प्रथित પ્રકારથી ચાંદ્રમાસથી અર્થાત્ યુગસંબંધી ચાંદ્રમાસથી ચેાપન ભાગ સંધિ તેર ભાગ થાય છે. તથા તેરના એ ભાગા થાય છે. પૃ તેર થાય છે. અેૐ એ થાય છે. આ પ્રમાણે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨