Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६६७
सूर्यज्ञप्तिप्रकाशिका टीका सू० ८० दत्रयोशप्राभृतम विवक्षुरादौ तयोर्युगगतसंख्यां कथयति-'तत्थ खलु इमाओ'-इत्यादिना
'तत्थ खलु इमाओ बावडिं पुण्णिमासीणीओ बावहिँ अमावासाओ पण्णत्ताओ' तत्र खलु इमा द्वाषष्टिः पौर्णमास्यः द्वापष्टिरमावास्याः प्रज्ञप्ताः ॥ तत्र-एकस्मिन् युगे, खल्विति निश्चयेन इमाः-पूर्वोक्त स्वरूपाः द्वाषष्टिः-द्वापष्टि संख्यकाः पौर्णमास्यो भवन्ति, तथा च द्वापष्टिसंख्या अमावास्याश्च भवन्ति, इति प्रज्ञप्ताः प्रतिपादिताः, । यतोहि एकस्मिन् युगे चान्द्रचान्द्रा-भिवद्धित-चान्द्रा-भिवद्धित स्वरूपाः पञ्चसम्वत्सराः भवन्ति, तेषु त्रयश्चान्द्रसंवत्सराः द्वादशमासात्मकाः द्वौ चाभिवद्धिताख्यौ संवत्सरौ त्रयोदशमासात्मकाविति ३४१२३६ तथा १३४ २=२६ । द्वयोरैक्येन-३६+२६-६२ सर्वसंख्यया द्वापष्टिर्मासाः भवन्ति, एकस्मिंश्च चान्द्रमासे कृष्णशुक्लाख्यौ द्वौ पक्षौ भवतः, पक्षद्वयान्ते अमावास्या पौर्णमासीति द्वे पर्वणी भवतस्तेनैकस्मिन् युगे द्वापष्टिरमावास्याः द्वापष्टिश्च पौर्णमास्या इत्युपपद्यते ॥ अथ सम्प्रति तासु चन्द्रमसो वर्णविषयं विविनक्ति-'बावडिं एते कसिणा रागा बावडिं एते कसिणा विरागा' द्वापष्टिरेते कृत्स्नाः रागाः, द्वापष्टिरेते कृत्स्ना विरागाः॥-चन्द्रमस एतेके हेतु से प्रथम उनकी युगगत संख्या का कथन करते हैं-(तत्थ खलु इमाओ बावहिं पुण्णिमासीणिओ बावडिं अमावासाओ पण्णत्ताओ) एक युग में पूर्व कथनानुसार बासठ पूर्णिमा होती हैं, एवं बासठ अमावास्याएं होती है। कारण की एक युग में चांद्रादि पांच संवत्सर कहे गए हैं, उनमें तीन चांद्र संवत्सर होते हैं तथा दो अभिवद्धित संवत्सर है वे तेरह मास प्रमाण का कहा है । अतः ३ x १२=३६ तथा २४१३=२६ दोनों को जोडने से ३६+२६ -६२ सब मिलकर बासठ होते हैं। एक चांद्रमास में कृष्णपक्ष एवं शुक्लपक्ष इस प्रकार के दो पक्ष होते हैं। दोनों पक्ष के अन्त में अमास एवं पूर्णिमा इस प्रकार दो पर्वणी होती है। अतः एक युग में बासठ अमावास्या एवं बासठ पूर्णिमाएं होती कही गई है।
अब उनमें चंद्रमाका वर्ण के विषय में वर्णन करते हैं-(बावहि एते कसिणा पाहन ४२ छ.-(तत्थ खलु इमाओ बावडिं पुण्णिमासिणिओ बावढि अमावासाओ पण्णत्ताओ) એક યુગમાં પહેલાના કથન પ્રમાણે બાસઠ પૂર્ણિમા હોય છે, અને બાસઠ અમાસ હોય છે, કારણ કે–એક યુગમાં ચાંદ્રાદિ પાંચ સંવત્સરે કહ્યા છે. તેમાં ત્રણ ચાંદ્ર સંવત્સર અને બે અભિવર્ધિત સંવત્સર હોય છે, બે અભિવર્ધિત સંવત્સર તેર માસપ્રમાણવાળા ४ा छे. तेथी 3+१२=36 तथा २+१=२६ मा मन्नन भगवाथी 3+२९=१२ બધા મળીને બાસઠ થઈ જાય છે. એક ચાંદ્રમાસમાં કૃષ્ણપક્ષ અને શુકલપક્ષ આ રીતે બે પક્ષે હોય છે. બેઉ પક્ષના અંતમાં અમાસ અને પૂર્ણિમા આ પ્રમાણે બે પર્વો હોય છે, તેથી એક યુગમાં બાસઠ અમાસ અને બાસઠ પુનમે હોવાનું કહ્યું છે.
हवे तभा 'भाना ना स मi वन ४२ -(बावर्द्वि एते कसिणा रागा
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: