Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ८० त्रयोदशप्राभृतम् कस्य च मुहत्तस्य षट्चत्वारिंशत् द्वापष्टिभागाः भवन्तीत्याख्याता:-प्रतिपादिता इति वदेतकथयेत् ॥ यतोहि एकस्मिन् चान्द्रमासे सावनानि रात्रिन्दिवानि खलु एकोनत्रिंशदहोरात्राः, एकस्य चाहोरात्रस्य द्वात्रिंशत् द्वाषष्टिभागा:(२९३३) इति भवन्ति । एकस्मिन्नहोरात्रे त्रिंशन्मुहूर्ताः भवन्ति तेनै तेषां त्रिंशता गुणनेन जातानि (२९३) ४३०८(८७ +६)=(८७० +१५.६)=(८८५४७) पञ्चाशीत्यधिकान्यष्टौ शतानि मुहूर्तानामेकस्य च मुहूर्तस्य त्रिंशत् द्वापष्टिभागाः सम्पूर्णस्य चान्द्रमासस्य मुहूर्ताः, अस्यार्द्ध पक्षपरिमाणं भवेदिति तथा क्रियते (८८५३)२=(४४२) इत्युपपद्यते यत् अमावास्या पौर्णमास्योरन्तरे द्वाचत्वारिंशदधिकानि चत्वारिशतानि मुहूर्तानामेकस्य च मुहूर्तस्य पटू चत्वारिंशत् द्वाषष्टिभागाः भवन्तीति ॥ एवं पौर्णमासीतोऽऽमावास्यापि-ता पुण्णिमासीणीतो ण अमावासा चत्तारिबायाले मुहुत्तसए छत्तालीसं च बावद्विभागे मुहत्तस्स आहिएति वएजा' तावत् पौर्णमासीतः खलु अमावास्या चत्वारि द्वाचत्वारिंशानि मुहूर्त्तशतानि षट् चत्वारिंशच्च द्वापष्टिभागाः बासठिया छियालीस भाग होता है । कारण की एक चांद्रमास में सावन अहोरात्र का प्रमाण उन्तीस अहोरात्र तथा एक अहोरात्र का बासठिया बत्तीस भाग (२९ ३) होते हैं । एक अहोरात्र में तोस मुहूर्त होते हैं । अतः इनको तीस से गुणा करने से (२९ । ३)+३०(८७+ )=(८७०+१५३३)=(८८५३) गुणा करने से आठ सो पचासी मुहूर्त तथा एक मुहूर्त का बासठिया तीस भाग संपूर्ण चांद्रमास की मुहर्त संख्या होती है। इसका आधा करने से एक पक्षका परिमाण होता है-अतः वह दिखलाते हैं-(८८५। ३):२(४४२।) इस से यह ज्ञात होता है कि अमावास्या एवं पूर्णिमा का अंतर चार सो बयालीस मुहर्त तथा एक मुहूर्त का बासठिया छियालीस भाग होते हैं। इसी प्रकार पूर्णिमा से अमावास्या का प्रमाण होता है वही सूत्रकार कहते हैं-(ता पुणिमासीणीतो णं अमावासा चत्तारि बायाले मुहत्तसए छत्तालीसं च बाव ट्ठिभागे मुहुत्तस्स आहिएत्ति वएज्जा) इसकी व्याख्या एवं गणित भावना पूर्व ઓગણત્રીસ અહેરાત્ર તથા એક અહોરાત્રના બાસઠિયા બવિસભાગ (૨કા) થાય છે. એક અહોરાત્રમાં તીસ મુહૂર્ત હોય છે. તેથી આનો ત્રીસથી ગુણાકાર કરે. (૨ ) +30=८७+"६३)=(८७०+१५३३)3८८५३३) गुणा२ ४२वाथी उसयासी मुख़्त तथा એક મુહૂર્તના બાસડિયા ત્રીસભાગ સંપૂર્ણ ચાંદ્રમાસની મુહૂર્ત સંખ્યા થાય છે. આનો અર્ધભાગ કરવાથી એક પક્ષનું પરિમાણ થાય છે. તેથી તે બતાવે છે. (૮૮પા)-૨= (૪૪રાફ) આનાથી એમ જણાય છેકે–અમાવાસ્યા અને પૂર્ણિમાનું અંતર ચાર બેંતા લીસ મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા બેંતાલીસભાગ થાય છે. એ જ પ્રમાણે પૂણિ. माथी सभासन प्रमाण थाय छे. मे सूत्रा२ ४३ छ.-(ता पुणिमासिणीतो णं अमावासा चत्तारि बायाले मुहुत्तसए छत्तालीसं च बावट्ठिभागे मुहुत्तस्स आहिएत्ति वरज्जा) मानी
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: