Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१२४
सूर्यप्रज्ञप्तिसूत्रे कानि सप्तदशशतानि मण्डलानां लभ्यन्ते तदा एकेन पर्वणा किं स्यादिति राशित्रयस्थापना
38-38१४ + अत्रान्त्येन राशिना एककरूपेण मध्यमो राशिरष्टषष्टयधिक सप्तदशशतरूपो गुणितोऽपि तथैव तिष्ठति (एकेन गुणिताः-सर्वेऽपि राशयो भवन्त्येवेति नियमात् ) ततो भाज्यहारौ चतुर्भिरपवर्तितौ तदा भाज्यस्थाने द्वाचत्वारिंशदधिकानिचत्वारिशतानि हरस्थाने चैकत्रिंशतः ततो हरणे भक्ते भाज्ये लब्धाः मण्डलानां चतुर्दश शेषास्तिष्ठन्ति अष्टौ एकत्रिंशद्भागा इति । तत एतस्मात् मण्डलसमूहात् नाक्षत्रार्द्धमासगम्यं क्षेत्रं त्रयोदश मण्डलानि, एकस्य च मण्डलस्य त्रयोदश सप्तपष्टिभागाः १३+ इत्येवं प्रमाणं परिशोध्यते चेत् तदा-(१४+)-(१३+ १+4) अत्र चतुर्दशभ्यः त्रयोदशमण्डलानि शुद्धानि, एकमवशिष्टं भवति । सम्प्रति अष्टभ्य एकत्रिंशद्भागेभ्यः त्रयोदश सप्तपष्टिभागाः परिशोध्याः, तत्र (अन्योऽन्यहाराभिहतौ हरांशौ राश्योः समं च्छेद यदि एकसो चोवीस पर्यों से चंद्रका सत्रहसो अडसठ मंडल लभ्य होते हैं तो एक पर्व से कितने लभ्य हो सकते हैं ? इसके लिये तीनराशि की स्थापना इसप्रकार होती है- -१४ +5) यहां पर अन्त्यराशि एक से मध्य की संख्या सत्रहसो अडसठ का गुणा करे तो भी एक से गुणित होने से उसीरूप रहता है । तत्पश्चात् भाज्य भाजक चार से अपरिवतित करे तो भाज्य स्थान में चारसो बयालीस तथा हरस्थान में इकतीस होते हैं। उसका भाग करने से चोदह मंडल लब्ध होते हैं तथा इकतीसिया आठ शेष रहता है। इन मंडलसमूह में से नाक्षत्र अर्धमास गम्य क्षेत्र तेरह मंडल तथा एक मंडल का सडठिया तेरह भाग १३+इतने प्रमाण को शोधित करे तो (१४ +)-(१३+8)=(१+4-8) हां पर यतेरह मंडल शुद्ध होते हैं। एक शेष रहता है। अब इकतीसिया आठभागों में से सडसठिया तेरह भाग को शोधित करे उसमें (अन्योन्यहाराभिहतौ हरांशी राश्योः समं च्छेदविधान આ પ્રમાણે થાય છે. જે એકસો વીસ પર્વથી ચંદ્રના સત્તર અડસઠ મંડળ લભ્ય થાય તે એક પર્વથી કેટલા પર્વલભ્ય થઈ શકે છે? તે જાણવા માટે ત્રણ રાશિની સ્થાપના આ પ્રમાણે १२वी न . १५३६+13५६११२=१४+ई भी मतिभराशि मेथी मध्यनीशी સત્તરસે અડસઠને ગુણાકાર કર ગુણાકાર કરવાથી પણ એજ પ્રમાણે રહે છે. તે પછી ભાજ્ય ભાજકને ચારથી અપવતિત કરવા તો ભાજ્ય સ્થાનમાં ચારસે બેંતાલીસ તથા ભાજક સ્થાનમાં એકત્રીસ થાય છે. આને ભાગ કરવાથી ચૌદ મંડળ લભ્ય થાય છે. અને એકત્રીસ આઠ શેષ વધે છે. આ મંડળ સમૂહમાંથી નાક્ષત્ર અર્ધમાસ ગમ્યક્ષેત્ર તેરમંડળ. તથા એક મ ડળના સડસઠિયા તેરભાગ ૧૩૩ આટલા પ્રમાણનું શેધન કરે તે ૧૪+ १)-13+१)=१+१-३) मी तर शुद्ध थाय छे. अने से शेष २७ छ, वे भीसा मा लामामाथी ससडिया तेरभागने शापित ४२१ तमi (अन्योन्यहाराभिहतौ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2