Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६९६
सूर्यप्रज्ञप्तिसने न्यून एव भवति, एवमेकस्मिन्नयने नाक्षत्रार्द्धमासरूपे सामान्यतश्चन्द्रस्य त्रयोदश मण्डलानि परिपूर्णानि चतुर्दशस्य च मण्डलस्य त्रयोदश सप्तषष्टिभागाश्चेति मण्डलानां समुत्पद्यते, अतएवोक्तं यत्-नाक्षत्रोऽर्द्धमासश्चान्द्रोऽर्द्धमासो न भवति, चान्द्रेऽर्द्धमासे चतुर्दशानामर्दमण्डलानां पञ्चदशस्य च मण्डलस्य द्वात्रिंशतश्चतुर्विंशत्यधिकशतभागानां प्राप्यमाणत्वात् । इह च नाक्षत्रोऽर्द्धमास थान्द्रोऽर्द्धमासो न भवतीत्युक्तौ नाक्षत्रोऽर्द्धमासश्चान्द्रोऽद्धमासो न भवति । यस्तु चान्द्रोऽर्द्धमासः स कदाचित् नाक्षत्रोद्धमासः स्यात् यथा-'परमाणुप्रदेशः' इत्युक्तौ परमाणुप्रदेश एव, यस्तु परमाणोरप्रदेशः स परमाणुरपि भवति अपरमाणुश्च भवति, क्षेत्रप्रदेशादितिशङ्कास्यात् अत एव तदपनोदार्थमाह-चान्द्रोऽर्द्धमासो नाक्षत्रोऽर्द्धमासो न भवति, तथा नाक्षत्रोऽर्द्ध ऽमास चान्द्रोऽर्द्धमासो न भवति, एव मुक्ते भगवति, भगवान् गौतमो नाक्षत्रर्द्धमासश्चान्द्रार्द्धमास योर्विशेषपरिज्ञानार्थपरिपृच्छन्नाह-'ता णक्खत्ताओ इस प्रकार नक्षत्रार्धमास रूप एक अयन में सामान्यतः चंद्र का तेरह मंडल परिपूर्ण तथा चौदहवें मंडल का सडसठिया तेरहभाग होता है, अतएव कहा है नक्षत्र अर्धमास चांद्र अर्धमास नहीं होता है । चांद्र अर्धमास में चौदह अर्धमंडलों एवं पंद्रहवें मंडल का एकसो चोवीसीया बत्तीस भाग का प्रमाण होने से यहां पर नाक्षत्र अर्धमास चांद्र अर्धमास नहीं होता है, जो चांद्रअर्धमास है वह कदाचित् नाक्षत्र अर्धमास होता है । जैसे कि (परमाणुप्रदेश) ऐसा कहने से परमाणु प्रदेश ही लिया जाता है, जो परिमाण का अप्रदेश है, वह परमाणु भी होता है, अपरमाणु भी होता है । क्षेत्र प्रदेश से इसप्रकार की
का हो सकती है, अतः उसका निरास करने के हेतु से कहते हैं, चांद्रअर्धमास नाक्षत्र अर्धमास नहीं होता है, तथा नाक्षत्र अर्धमास चांद्र अधमास नहीं होता है। इसप्रकार श्रीभगवान के कहने से श्रीगौतस्वामी नाक्षत्र अर्धमास तथा चांद्र अर्धमास को विशेषरूप से जानने के लिये प्रश्न करते हुवे અર્ધમાસરૂપ એક અયનમાં સામાન્યતઃ ચંદ્રના તેરમંડળ પુરા તથા ચૌદમા મંડળના સડસાિ તેરભાગ થાય છે. તેથી જ કહ્યું છે. નાક્ષત્ર અર્ધમાસ ચાંદ્ર અર્ધમાસ થતું નથી ચાંદ્ર અર્ધમાસમાં ચૌદ અર્ધમંડળો અને પંદરમા મંડળના એકસો વીસના બત્રીસભાગ પ્રમાણ હોવાથી અહીં નાક્ષત્ર અર્ધમાસ ચાંદ્ર અર્ધમાસ થતું નથી. જે ચાંદ્ર અમાસ છે તે કદાપિ નાક્ષત્ર અર્ધમાસ થાય છે. જેમકે–પરમાણુ પ્રદેશ એમ કહેવાથી પરમાણુ પ્રદેશજ ગ્રહણ થાય છે. જે પરિમાણુને આ પ્રદેશ છે. તે પરમાણુ પણ થાય છે. અને આ પરમાણું પણ થાય છે. ક્ષેત્ર પ્રદેશથી આ પ્રમાણેની શંકા થઈ શકે છે. તેથી તેને પરિહાર કરવા માટે કહે છે. ચાંદ્ર અર્ધમાસ નાક્ષત્ર બર્ધમાસ થતો નથી તથા નાક્ષત્ર અમાસ ચાંદ્ર અર્ધમાસ નથી થતું, આ પ્રમાણે શ્રીભગવાનના કહેવાથી શ્રીગૌતમસ્વામી નાક્ષત્ર અર્ધમાસ भने यांद्र मास विशेष३पे MYqा भाटे प्रश्न ४२di x छ.-(ता णक्खताओ अद्ध
श्री सुर्यप्रति सूत्र : २