Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसूत्रे चरइ ?' कतरे खल द्वे अष्टके यानि चन्द्रः केनाप्य सामान्येस्वयमेव प्रविश्य प्रविश्य चारं चरति ॥ एतादृशे अन्येऽपि द्वे अष्टके वर्तेते ! ये खल्वष्टके केनाप्यसामान्ये-केनाप्यनाचीर्णे चन्द्रः स्वयमेव तत्र पौनः पौन्येन गत्वा चारं चरतीति गौतमस्य प्रश्नस्ततो भगवानाह-'इमाइं खलु ते वे अट्ठकाई जाई चंदे केणइ असामण्णगाई सयमेव पविद्वित्ता पविद्वित्ता चारं चरइ' एते खलु ते द्वे अष्टके ये चन्द्रः केनाप्य सामान्ये स्वयमेव प्रविश्य प्रविश्य चारं चरति ॥ एते वक्ष्यमाणस्वरूपे ते द्वे अष्टके-चतुर्विंशत्यधिकशतसत्काष्टभागप्रमाणे, ये खलु केनाप्यनाचीणपूर्वे-अभुक्ते, तत्र चन्द्रः स्वयमेव प्रविश्य चारं चरतीति । 'तं जहाणिक्खममाणे चेव अमावासंतेणं पविसमाणे चेव पुण्णिमासिंतेणं तद्यथा-निष्क्रामन्नेव अमावास्यान्ते खलु, प्रविशन्नेव पौर्णमास्यन्ते खलु ॥ तत्तथा-तदष्टकसमयप्रतिपादनं यथासर्वाभ्यन्तरान्मण्डलात शनैः शनैर्बहि निष्क्रामन् चन्द्रो यदा अमावास्यान्ते गच्छति तदा खलु एकमष्टकं तादृशं भवतियत् किल केनाप्यन्येन अनाचीर्णपूर्व भवति, तत्र चन्द्रः स्वयमेव प्रविश्य
अब गौतमस्वामी दूसरा प्रश्न करते हैं-(कयराइं खलु दुवे अट्ठकाइं चंदे केणइ असामण्णकाई सयमेव पविहित्ता पविहित्ता चारं चरइ) इस प्रकार के दूसरा भी दो अष्टक होते हैं । जो अष्टक किसीने भी उपभुक्त नहीं किया हुवा ऐसे अष्टक में चंद्र स्वयं ही वारंवार गमन करके गति करता है ? इस प्रकार श्री गौतमस्वामी के प्रश्न को सुनकर के उत्तर में श्री भगवान कहते हैं(इमाई खलु ते बे अटकाइं जाई चंदे केणइ असामण्णगाई सयमेव पविट्टित्ता पविहिता चारं चरइ) ये दो अष्टक एक सो चोवीस का आठवां भाग प्रमाण के किसीने भी उपभोग नहीं किये गये में चंद्र स्वयं प्रविष्ट होकर गति करता है। (तं जहा-णिक्खममाणे चेव अमावासंतेणं पविसमाणे चेव पुण्णिमासिं तेणं) उस अष्टक का समय का प्रतिपादन इस प्रकार से है-सर्वाभ्यन्तर मंडल से धीरे धीरे बाहर निकलता चंद्र जब अमावास्या के अन्त में गमन करता है, तब एक अष्टक इस प्रकार से होता है, जो किसीने भी पूर्व में उप
व श्रीगौतमस्वामी मान्ने प्रश्न पूछे छ-(कयराइं खलु दुवे अट्ठकाई चंदे केणइ असामण्णकाई सयमेव पविद्वित्ता पविद्वित्ता चार चरइ) २प्रमाणे ना मी पण ये અષ્ટક હોય છે. જે અષ્ટકને કોઈએ ઉપગ કર્યો ન હોય તેવા અષ્ટકમાં ચંદ્રશ્વયં વારંવાર ગમન કરીને ગતિ કરે છે. આ પ્રમાણે શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને उत्तरमा श्रीमान् ४ छे. (इमाई खलु ते बे अटकाई जाई चंदे केणइ असामण्णगाई सयमेव पविद्वित्ता पविद्वित्ता चार चरइ) 20 मे अटो मेसोयोवीसन 280 પ્રમાણને કેઈએ પહેલાં ઉપગ ન કરેલમાં ચંદ્ર સ્વયં પ્રવેશિને ગમન કરે છે. (તં जहा णिक्खममाणे चेव अमावासंतेणं पमिसमाणे चेव पुण्णिमासिंतेणं) मे 242 ना समय પ્રતિપાદન આ પ્રમાણે છે. સવવ્યંતર મંડળથી ધીરે ધીરે બહાર નિકળતે ચંદ્ર જ્યારે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2