Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६८४
सूर्यप्रज्ञप्तिसूत्रे चन्द्रः दक्षिणस्मात भागात् प्रविशन् चारं चरति ॥ तावदिति पूर्ववत् प्रथमायगते-प्रथममयनं प्रविष्टे चन्द्रे दक्षिणस्माद् भागादभ्यन्तराभिमुखं प्रविशति,-तत्र सप्तअर्द्धमण्डलानि भवन्ति, यानि किल चन्द्रो दक्षिणस्माद् भागात् अभ्यन्तराभिमुख प्रविशन् आक्रम्य तेषु तेषु च मण्डलेषु चारं चरति, ॥ वस्तु तस्तु द्वौ चन्द्रौ एकेन चान्द्रेणार्द्धमासेन चतुर्दशमण्डलानि परिपूर्णानि पञ्चदशस्य च मण्डलस्य द्वात्रिंशतं चतुर्विंशत्यधिकशतभागान् स्व-स्वभ्रमणेन परिपूरयतः, किन्तु लोकरूढया व्यक्तिभेदमनपेक्ष्य केवलं जातिभेदमेव आश्रित्य प्रतिपादयति यत् चन्द्रश्चतुर्दशमण्डलानि परिपूर्णानि पञ्चदशस्य च मण्डलस्य द्वात्रिंशतं चतुर्विशत्यधिकशत भागान् यावत् चरतीत्युक्तम् । अनेन सूत्रखण्डेन तु एक श्चन्द्रमा एकस्मिन्नयने कति अर्द्धमण्डलानि दक्षिणभागे भवन्ति, कति चोत्तरभागे भवन्ति, तानि च मण्डलानि केन क्रमेण चन्द्रो भ्रमन् भुनक्तीति प्रतिपादितं वर्तते । अथान्यत् प्रश्नसूत्रमाह"कयराई खलु ताई सत्त अद्धमंडलाइं जाई चंदे दाहिणाते भागाते पविसमाणे चारं चरइ ?' चंद्र दक्षिणभाग से आभ्यन्तराभिमुख प्रविष्ट होकर आक्रमित करता है। उन मंडल में गमन करता है। वास्तविक रीति से दो चंद्र एक चांद्र अर्धमास से चौदह मंडल पूर्ण करके पंद्रहवें मंडल का एक सी चोवीस का बत्तिसयां भाग को अपने अपने भ्रमण से पूरित करते हैं। परंतु लोकरूढि से व्यक्ति भेद की अपेक्षा नहीं करके केवल जातिभेद को ही आश्रय करके प्रतिपादन करते हैं-जो कि चंद्र चौदह मंडल परिपूर्ण तथा पंद्रहवें मंडल का एक सो चोवीसिया बत्तीस भाग में संचरण करता है, यह कहा है। इस सूत्रांश से तो एक चंद्र का एक अयन में कितनेक अर्द्धमंडल दक्षिण भाग में होते हैं, एवं कितनेक मंडल उत्तरभाग में होते हैं। वे मंडल किस क्रम से चंद्र भ्रमण करके भोगता है यह प्रतिपादित किया ही है। अब श्री गौतमस्वामी अन्य प्रश्न करते हैं-(कयराइं खलु ताई सत्त अद्ध मंडलाइं जाई चंदे दाहिणाते મંડળની તરફ પ્રવેશ કરે ત્યારે સાત અર્ધમંડળે થાય છે. જેને ચંદ્ર દક્ષિણ ભાગથી અત્યંતરાભિમુખ પ્રવેશ કરીને આકમિત કરે છે. એ મંડળમાં ગમન કરે છે. વાસ્તવિક રીતે બે ચંદ્ર એક ચાંદ્રમાસથી ચૌદમંડળે પૂરા કરીને પંદરમા મંડળના એકવીસીયા બત્રિસિયાભાગને પિત પિતાના ભ્રમણથી પુરિત કરે છે. પરંતુ લેકરૂઢિથી વ્યક્તિભેદની અપેક્ષા કર્યા વિના કેવળ જાતિભેદનેજ આશ્રય કરીને પ્રતિપાદન કરવામાં આવે છે. કે જેને ચંદ્ર ચૌદમંડળ પુરા અને પંદરમા મંડળના એકસેવીસિયા બત્રીસ ભાગમાં સંચરણ કરે છે. તેમ કહ્યું છે. આ સૂત્રાશથી એક અયનમાં કેટલાક અધમંડળો દક્ષિણ ભાગમાં હોય છે. અને કેટલાક મંડળે ઉત્તર ભાગમાં હોય છે. એ મંડળમાં કેવી રીતે ચંદ્ર ભ્રમણ કરીને તેને ઉપભોગ કરે છે. એ પ્રતિપાદિત કરેલ જ છે. હવે શ્રીગૌતમસ્વામી અન્ય પ્રશ્ન પૂછે छे.-(कयराइ खलु ताइ सत्त अद्ध मंडलाई जाई चंदे दाहिणाते भागाते पविसमाणे चार
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: