Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ८१ प्रयादश'प्राभृतम् चरइ' एतानि खलु तानि षट् अर्द्ध मण्डलानि त्रयोदश च सप्तषष्टिभागाः अर्द्धमण्डलस्य यानि चन्द्रः उत्तरस्मात् भागात् प्रविशन् चारं चरति ।-एतानि-पूर्वोदितानि-तृतीयादि विषमसंख्यकानि षडर्द्धमण्डलानि परिपूर्णानि सप्तमस्य चार्द्धमण्डलस्य त्रयोदश सप्तषष्टिभागाश्चैतानि सर्वबाह्यान्मण्डलादभ्यन्तराभिमुखं प्रविशन् चन्द्रः उत्तरस्माद् भागात् प्रविशन् चारं चरति । अथायनसमाप्ति दर्शयति-'एयावया च पढमे चंदायणे समत्ते भवई' एतावता च प्रथमं चान्द्रायनं समाप्तं भवति ।-एतावता-एतत्तुल्येन पूर्वोदितप्रमाणेन समये चन्द्रस्य प्रथममयनं-प्रथमचलनं-सर्वबाह्यान्मण्डलात् अभ्यन्तराभिमुखगमनप्रवृत्तिरूपं प्रथममयनं चन्द्रस्य परिसमाप्तं भवति-एतावता कालेनैकस्य पक्षस्य परिसमाप्ति भवतीत्यर्थः अथ नाक्षत्रचान्द्रयोरन्तरं प्रतिपादयति-'ता णक्खत्ते अद्धमासे णो चंदे अद्धमासे णो चंदे अद्धमासे णक्खत्ते अद्धमासे' तावत् नाक्षत्रोऽर्द्धमासो न चान्द्रोऽर्द्धमासः न चान्द्रोद्धमासो नाक्षमंडलाइं तेरस य सत्तट्ठिभागाइं अद्धमंडलस्स जाई चंदे उत्तराए भागाए पविसमाणे चारं चरइ) ये पूर्व कथित तृतीयादि विषम संख्यावाले छ अधमंडल परिपूर्ण तथा सातवें अर्धमंडल का सडसठिया तेरह भाग इतने प्रदेशों में चंद्र सर्ववाद्यंमंडल से अभ्यंतराभिमुख प्रविष्ट होकर उत्तरभाग से प्रवेश करके गमन करता है। __ अव अयन समाप्ति के विषय में कहते हैं-(एयावया च पढमे चंदायणे समत्ते भवइ) यह पूर्व कथित प्रमाण वाले समय में चंद्र का पहला अयन अर्थात् सर्वबाह्यमंडल से अभ्यन्तराभिमुख गमन प्रवृत्तिरूप अयन समाप्त होता है । अर्थात् इतने काल में एक पक्ष समाप्त होता है। ___ अब नक्षत्र एवं चंद्र का अंतर का प्रतिपादन करते हैं-(ता णक्खत्ते अद्ध. मासे णो चंदे अद्धमासे चंदे अद्धमासे णक्खत्ते अद्धमासे) जितना प्रमाण का नाक्षत्र अर्द्धमास होता है, उतना ही चांद्र अधमास नहीं होता है । तथा द्विभागाई अद्धमडलस्स जाइं च दे उत्तराए भागाए पविसमाणे चार चरइ) मा पi usa ત્રીજા વિગેરે વિષમ સંખ્યાવાળા અર્ધમંડળ પુરા તથા સાતમા અર્ધમંડળના સડસઠિયા તેરભાગ એટલા પ્રદેશમાં ચંદ્ર સર્વબાહ્ય મંડળથી અત્યંતરાભિમુખ પ્રવેશ કરીને ઉત્તર ભાગથી પ્રવેશીને ગમન કરે છે.
हवे अयन समातिना विषयमा ४ छ.-एयावया च पढमे चंदायणे समत्ते भवर) આ પહેલાં કહેલ પ્રમાણુવાળા સમયમાં ચંદ્રનું પહેલું અયન અર્થાત્ સર્વબાહ્યા મંડળથી અભ્યતરાભિમુખ ગમન પ્રવૃત્તિરૂપ અયન સમાપ્ત થાય છે. અર્થાત એટલા કાળમાં એક પક્ષ સમાપ્ત થાય છે. હવે નક્ષત્ર અને ચંદ્રના અંતરનું પ્રતિપાદન કરવામાં આવે छ.-(ता णक्खत्ते अद्धमासे णो चंदे अद्धमासे णो च दे अद्धमासे णक्खत्ते अद्धमासे) २दा प्रभानु नाक्षत्र अधमास थाय छे, मेटा यांद्रमास खाता नया
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨