Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६९०
सूर्यप्रज्ञप्तिसूत्रे तृतीयादीनि एकान्तरितानि त्रयोदशमण्डलपर्यन्तानि षट् परिपूर्णानि अर्द्धमण्डलानि भवन्ति, सप्तमस्या मण्डलस्य पञ्चदशमण्डलगतस्य अर्द्धमण्डलस्य त्रयोदश सप्तषष्टिभागाः भवन्ति, एतेनैव कारणेन यद् वक्ष्यति-उत्तरस्माद् भागादभ्यन्तराभिमुखं प्रवेशचिन्तायां पूर्वोक्तमेवोपसंहरति-'एताई खलु ताई सत्त अद्धमंडलाई जाई चंदे दाहिणाते भागाते पविसमाणे चारं चरइ' एतानि खलु तानि सप्तार्द्धमण्डलानि यानि चन्द्रो दक्षिणस्माद् भागात प्रविशन् चारं चरति ।-एतानि-पूर्वोदितानि द्वितीयचतुर्थादीनि युग्मान्यर्द्धमण्डलानि सप्तसंख्यकानि सन्ति, यानि मण्डलानि चन्द्रः सर्वबाह्यात् पञ्चदशमण्डलादभ्यन्तराभिमुखं प्रविशन चारं चरति । अथोत्तरस्माद् भागादभ्यन्तराभिमुखप्रवेशविषय मुत्तरयति-'ता पढमायणगए चंदे उत्तराते भागाते पविसमाणे छ अद्धमंडलाई तेरस य सत्तद्विभागाई अद्धमंडलस्स जाई चंदे उत्तराते भागाते पविसमाणे चारं चरइ' तावत प्रथमायनगते चन्द्रे उत्तरस्माद् भागात् प्रविशन् षडर्टमण्डलानि त्रयोदश च सप्तषष्टिभागाः अद्धमण्डलस्य, यानि सात अर्धमंडल लब्ध होते हैं, उत्तरभाग से आरम्भ करके अंदर प्रवेश करे तो तृतीयादि एकान्तरित तेरह मंडल पर्यन्त के छ पूरे अर्धमंडल होते हैं, तथा सातवें अधमंडल का पंद्रहवें मंडलगत अर्धमंडलका सडसठिया तेरह भाग होते हैं, इस कारण से जो कहते हैं कि इस मंडल से आरम्भ करके अन्तराभिमुख प्रवेश विचारणा में इस पूर्वोक्त कथन का ही उपसंहार करते हैं-(एयाई खलु ताई सत्त अद्धमंडलाइं जाइं चंदे दाहिणाते भागाते पविसमाणे चारं चरइ) पूर्वकथित दूसरे, चौथे इत्यादि युग्म अर्धमंडल से आरम्भ करके अंतराभिमुख प्रवेश करके गमन करता है, अब उत्तरभाग से अभ्यन्तराभिमुख प्रवेश करने के विषय में उत्तर कहते हैं-(ता पढमायणगए चंदे उत्तराते भागाते पविसमाणे छ अद्धमंडलाई तेरस य सत्तद्विभागाइं अद्धमंडलस्स जाई चंदे उत्तराते भागाते पविसमाणे चारं चरइ) पहले अयन में गमन करता चंद्र ત્યારે દ્વિતીયાદિ એકાન્તરિત ચૌદ પર્યન્તના પર્વમાં સાત અર્ધમંડળ લબ્ધ થાય છે. ઉત્તરભાગથી આરંભ કરીને અંદર પ્રવેશ કરે તે તૃતીયાદિ એકાન્તરિત તેર પર્યન્તના મંડળ પુરા છ મંડળો થાય છે. તથા સાતમું અર્ધમંડળ પંદરમા મંડળગત અર્ધમંડળના સડસઠિયા તેરભાગ થાય છે. આ કારણથી જ કહે છે કે–આ મંડળથી આરંભ કરીને भतराभिमु५ प्रवेशनी पियाराभा मा पूथित थनना उपस डा२ ४२ छ.- (एयाई खलु ताई सत्त अद्धमंडलाई जाइ चंदे दाहिणाते भागाते पविसमाणे चार चरइ) ५७ei કહેલ બીજ ચોથા ઇત્યાદિ યુગ્મ અધમંડળે સાત થાય છે. જે મંડળીમાં ચંદ્ર સર્વ બાહ્ય નામના પંદરમા મંડળથી આરંભ કરીને અંતરાભિમુખ પ્રવેશ કરીને ગમન કરે છે.
હવે આરંભ ભાગથી અંતરાભિમુખ પ્રવેશ કરવાના સંબંધમાં ઉત્તર કહે છે. (તા पढमायणगए चंदे उत्तराते भागाते पविसमाणे छअद्धमंडलाइ तेरसय सत्तद्विभागाइ जाई
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨