Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ८१ त्रयोदश प्राभृतम्
६८३
चारं चरति । एवं च सर्वबाह्यान्मण्डलादन्तराभिमुखं शनैः शनैः प्रविशन्नेव चन्द्रो यदा पौर्णमाझ्यन्ते याति तदा द्वितीयमष्टकं केनाप्यनाचीर्णपूर्व प्रविश्य चारं चरति । एवमत्र द्वे अष्टके एतादृशे जाते । एतदेवोपसंहरति - ' एताई खलु दुवे अट्ठगाई जाई चंदे केणइ असामण्णगाई सयमेव पविद्वत्ता विद्वित्ता चारं चरइ' एते खलु द्वे अष्टके ये चन्द्रः केनापि असामान्य के स्वयमेव प्रविश्य प्रविश्य चारं चरति । एते - अनन्तरोदिति - अमान्त - पौर्णान्तस्थिते द्वे अष्टके तादृशे वर्त्तते ये खलु केनाप्यन्येन अनाचीर्णपूर्वे स्याताम् । यत्र चन्द्रः स्वयमेव प्रविश्य चारं चरतीति प्रश्नोपसंहाराः ॥ अथात्रैव विशेष विशेषाभिव्यक्तिर्यथा - 'ता पढमायणगए चंदे दाहिणार भागाए पविसमाणे सत्त अद्धमंडलाई जाई चंदे दाहिणाते भागाते पविसमाणे चारं चरइ' तावत् प्रथमायनगते चन्द्रे दक्षिणस्माद् भागात् प्रविशन् सप्तार्द्धमण्डलानि यानि भोग न किया हो तब चंद्र स्वयं ही वहां प्रविष्ट होकर संचरण करता है । इसी प्रकार सभी बाह्यमंडल से अंतराभिमुख धीरे धीरे प्रवेश करके चंद्र जब पूर्णिमा के अन्त में आता है तब किसीने उपभोग न किया हो ऐसा दूसरा मंडल में प्रवेश करके गमन करता है । इसी प्रकार दो अष्टक होते हैं । अब इसका उपसंहार करते हुवे कहते हैं - ( एताई खलु दुवे अट्ठगाई जाई चंदे केइ असामणगाई सयमेव पविट्ठित्ता पविट्ठित्ता चारं चरइ) ये पूर्व कथित अमास के अंत में तथा पूर्णिमा के अंत में रहे हुवे दो अष्टक ऐसे होते हैं कि जो अन्य किसीने पहले उसका उपभोग नहीं किया हो, कि जहां चंद्र स्वयं प्रविष्ट होकर गति करता है यह प्रश्न का उपसंहार है ।
अब यहां विशेष कथन इस प्रकार से होता है - ( ता पढमायणगए चंदे दाहिणाते भागाते पविसमाणे चारं चरइ) प्रथम अयन में प्रविष्ट चंद्र दक्षिण भाग से अभ्यन्तर की ओर प्रवेश करे तब सात अर्धमंडल होते हैं जिस को અમાસના અંતમાં ગમન કરે છે. ત્યારે એક અષ્ટક આ રીતે થાય છે. જેના પહેલાં કોઇએ ઉપભાગ કહેલ ન હેાય ત્યારે ચંદ્ર સ્વયં ત્યાં પ્રવેશ કરીને સંચરણ કરે છે. આ પ્રમાણે બધા બાહ્ય મડળથી ધીરેધીરે અ ંદરની તરફ પ્રવેશ કરીને ચંદ્ર જ્યારે પૂર્ણિમાના અંતમાં આવે છે. ત્યારે કેાઇએ ઉપભાગ ન કરેલ હાય એવા બીજા મંડળમાં પ્રવેશ કરીને ગમન કરે છે. આ પ્રમાણે એ અષ્ટકા હેાય છે. હવે તેના ઉપસંહાર કરતાં કહે छे.- ( एताई खलु दुवे अट्ठगाई जाई चंदे केणइ असामण्णगाई सयमेव पविट्ठित्ता चार चरइ) આ પહેલાં કહેવામાં આવેલ અમાસની અંતમાં તથા પૂર્ણિમાની અંતમાં રહેલા એ અષ્ટકા એવા હેાય છેકે-જેને બીજા કોઇએ પહેલા ભાગવેલ ન હેાય કે જ્યાં ચંદ્ર પાતે પ્રવેશ કરીને ગતિ કરે છે. આ પ્રમાણે આ પ્રશ્નનેા ઉપસ’હાર છે
हवे महीयां विशेष उथन या प्रभा होय छे.- ( ता पढमायणगए चंदे दाहिणाते भागात पविसमाणे चार चरs) पडेलां अयनमा प्रवेशेस चंद्र क्षिणु लागथी अभ्यंतर
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨