Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ફ
सूर्यप्रज्ञप्तिसूत्रे
भवति । एवं खलु चान्द्रेण मासेन चन्द्रः त्रयोदश चतुः पञ्चाशद् भागान् द्वौ त्रयोदशभागौ यावत् चन्द्रः परस्य चीर्ण परिचरति त्रयोदश त्रयोदशभागं यावत् चन्द्रः आत्मन श्रीर्ण परिचरति, द्वौ एकचत्वारिंशद्भागौ अष्टौ सप्तषष्टिभागान् सप्तषष्टिभागं च एकत्रिंशधा छित्वा अष्टादशभागं यावत् चन्द्रः आत्मनः परस्य च चीर्ण परिचरति, अपरौ खलु द्वौ त्रयोदशarit at चन्द्रः केनापि असामान्यकौ स्वयमेव प्रविश्य प्रविश्य चारं चरति । एत्येष चान्द्रमासोऽभ्यन्तरगमनकं निष्क्रममाणकं बुद्ध्वा बुद्ध्वाअनवस्थितसंस्थानसंस्थितावपि उच्चगिराते रूढी चन्द्रौ द्वौ द्वौ आख्यातौ इति वदेत् ॥ सू० ८१ ॥
टीका - त्रयोदश प्राभृतस्य ८० अशीतितमसूत्रे युगगतानामावास्या पौर्णमासीनां संख्यास्तासां परस्परमन्तराणि च सम्यक् विविच्य - सम्प्रत्येकाशीतितमेऽन्तिमेऽस्मिन्नर्थाधिकारसूत्रे चान्द्राद्यर्द्धमासैर्यावन्ति मण्डलानि चरति चन्द्रस्तन्निरूपयति- 'ता चंदे णं अद्धमासे णं' इत्यादि - 'ता चंदे णं अद्धमासे णं चंदे कतिमंडलाई चरइ ?' तावत् चान्द्रेण अर्द्धमासेन चन्द्रः कति मण्डलानि चरति ?' तावदिति प्राग्वत् चन्द्रेण - पूर्वोक्तलक्षणविशिष्टेन चान्द्रेणार्द्धमासेन - पक्षैकेन चन्द्रः कतिमण्डलानि चरति ?, - कतिमण्डलानि पूरयति चन्द्र इति गौतमस्य प्रश्नस्ततो भगवानाह - 'ता चोदस चउबभागमंडलाई चरइ एगं च चउवीससयभागं मंडलस्स' तावत् चतुर्दश चतुर्भागमण्डलानि चरति एकं च चतुर्विंशं शतभागं मण्डलस्य ।
टीकार्थ - तेरहवें प्राभृत के ८० अस्सीवें सत्र में युग में रही हुई अमावास्याएं एवं पूर्णिमास्याओं की संख्या एवं उनका परस्पर का अंतर का सम्यक् प्रकार से विवेचन करके अब इक्कासीवें अन्तिम इस अधिकार सूत्र में चांद्रादि अर्द्धमास में जितने मंडल में चंद्र भ्रमण करते हैं उसका निरूपण करते हैं(ता चंदेणं अद्धमासेणं चंदे कति मंडलाई चरइ) पूर्व कथित चांद्र के अर्द्धमास अर्थात् एक पक्ष में चंद्र कितने मंडल को पूरित करता है ? इस प्रकार श्री गौतमस्वामी के प्रश्न को सुनकर उत्तर में श्री भगवान् कहते हैं - ( ता चोद्दस चभागमंडलाई चरइ एगं च चउवीससयभागं मंडलस्स) चौदह मंडल में चंद्र गमन करता है । किस प्रकार के वे मंडल होते हैं ? सो कहते
ટીકા :-તેરમા પ્રાભૃતપ્રાભૂતના એંસીમા સૂત્રમાં યુગમાં આવતી અમાવાસ્યાએ અને પૂર્ણિમાએની સંખ્યા અને તેમનું પરસ્પરના અંતરનું સારી રીતે વિવેચન કરીને હવે એકાશીમા આ છેલ્લા અધિકાર સૂત્રમાં ચાંદ્રાદિ અમાસમાં જેટલા મંડળમાં ચંદ્ર अभय उरे छे, तेनुं निइयाशु श्वामां आवे छे, (ता चंदेणं अद्धमासेणं चंदे कतिमंडलाई (૪) પહેલાં કહેલ ચાંદ્રમાને અર્ધા ભાગ અર્થાત્ એક પક્ષમાં ચંદ્ર કેટલા મોંડળને પુરે છે. આ પ્રમાણે શ્રી ગૌતમસ્વામીના પ્રશ્નને સાંભળીને તેના ઉત્તરમાં શ્રી ભગવાન્ કહે छे, (ता चोहस चउ भागमंडलाई चरइ एगं च चडवीससयभागं मंडलस्स) यह भउणेोमां
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨