Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मूर्यज्ञप्तिप्रकाशिका टोका सू० ८० त्रयोदशप्राभृतम् धिकं । तेनोक्तं- एते चउव्वीसे पव्वसए, एते चउव्वीसे कसिणा रागविरागसए' एतानि चतुर्विंशतिः पर्वशतानि, एतानि चतुर्विंशतिः कृत्स्नानि रागविरागशतानि ॥ एतानिअनन्तरोदितानि अमावास्या-पौर्णमासी स्वरूपाणि पर्वाणि चतुर्विंशत्यधिकं शतसंख्यकानि भवन्ति । एतानि-अनन्तरोदितस्वरूपाणि रागविरागरूपाणि-समस्त रक्त-स्वच्छ योगभूतान्यपि चतुर्विंशत्यधिकशतसंख्यकानि भवन्ति । एतदेव विशेषरूपेण स्पष्टयति-'यावति याणं पंचण्हं संवच्छराणं समया एगेणं चउव्वी सेणं समयसते णूणका एवतिया परित्ता असंखेजा देसरागविरागसता भवंतीतिमक्खाता' यावन्तः खलु पश्चानां संवत्सराणां समयाः एकेन चतुर्विशत्या समयशतेन ऊनकाः, एतावन्तः परिमिताः असंख्याताः देशरागविरागसमयाः भवन्तीत्याख्यातम् । यावन्तः-यत्संख्यकाः खल्विति वाक्यालकारे पञ्चानां संवत्सराणां-चान्द्र-चान्द्रा-भिवर्द्धित-चान्द्रा-भिवर्द्धितस्वरूपाणां समयाः एकेन चतुर्विंशत्यधिकेन समयशतेन यावत् कालमूना-एकतस्त्रयोविंशत्यधिकशतं यावदित्यर्थः, एतावन्तं परीत्ता:परिमिता:-इयन्तं यावत्समयाः असंख्याताः-अपरिमिताः-देशरागविरागसमया-चन्द्रमसो विम्बस्यैकादि चतुर्दशं यावत् बिम्बप्रदेशस्य कृष्णपक्षे रागवृद्धिः शुक्लपक्षे विरागवृद्धिएक सो चोवीस होते हैं । अतः कहा है की-(एते चउवीसे पव्वसए, एते चउव्वीसे कसिणा रागविरागसर) ये पूर्व कथित अमावास्या पूर्णिमारूप पर्व एक सो चोवीस होते हैं । ये अनन्तर कथित स्वरूप समस्त रागविराग स्वरूप रक्त-स्वच्छ योग भी एक सो चोवीस होते हैं । इसको ही विशेष प्रकार से कहते हैं-(यावतियाणं पंचण्हं संवच्छराणं समया एगेणं चउचीसेणं समय सते गृणका एवतिया परित्ता असंखेज्जा देस रागविरागसता भवंतीति मक्खाता) पांच संवत्सरों का जितनी संख्यात्मक समय अर्थात् एक सो चोवीस प्रमाण समय से यावत् काल न्यून अर्थात् एक सो तेईस से कुछ अधिक समय इतना परिमित समय असंख्याता अर्थात् अपरिमित देश रागविराग समय होता है। चंद्रमा के बिम्ब का एक से लेकर चौदह पर्यन्त बिम्बप्रदेश का कृष्णपक्ष में रागवृद्धि होती है, एवं शुक्लपक्ष में विराग की वृद्धि तथा ४युं छेडे-(एते चउठबीसे पव्यसा, एते चउव्वीसे कसिणा रागविरागसए) २॥ पूर्व थित અમાસ અને પૂર્ણિ મારૂપ પ એકવીસ થાય છે. આ પહેલા કહેલ સઘળું રાગવિરા ગનું સ્વરૂપ રક્ત- રવજ્યાગ પણ એકવીસ થાય છે. આને જ વિશેષ પ્રકારથી કહે છે. (यावतियाणं पंचहं संवच्छराणं समया एगणं च उब्वीसेणं समयसते गुणका एवतिया परिता असंखेज्जा देसरागविरागसता भवतीति मक्खाता) पाय सवत्सराना मी सध्यावाणे સમય અર્થાત્ એકસેચોવીસ પ્રમાણ સમયથી કાવત્ કાલ ન્યૂન અર્થાતુ એકવીસથી કંઈક વધારે સમય આટલે પરિમિત સમય અસંખ્યાતા અર્થાત્ અપરિમિત દેશરાગ વિરાગ સમય હોય છે. ચંદ્રમાના બિંબના એકથી લઈને ચૌદ પર્યન્ત બિંબપ્રદેશ જેટલું કૃષ્ણ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2