Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ८० त्रयोदश प्राभृतम्
६७३
प्रतिपादितमुहूर्त्तपरिमाणः - पञ्चाशीत्यधिकान्यष्टौशतानि मुहूर्त्तानामेकस्य च मुहूर्त्तस्य द्वात्रिशत् द्वाषष्टिभागाः (८८४३) एतावत् प्रमाणश्चान्द्रमासो भवति, स च शुक्लादिः कृष्णादिर्वा स्यात् सर्वत्र मुहूर्त्तसंख्या समैव । यतोहि अमावास्याया अनन्तरं चान्द्रमासस्यार्डेन पौर्णमासी पतति, पौर्णमास्याच अनन्तरं चान्द्रमासस्यार्द्धेन अमावास्या आयाति । अमावास्याया अमावास्या परिपूर्णः शुक्लादि श्वान्द्रमासो भवति । एवमेव पौर्णमास्याः पौर्णमास्यापि परिपूर्णः कृष्णादि श्वान्द्रमासः परिगण्यते । अत एव सर्वत्र परिपूर्णे चान्द्रमासे आवा चान्द्रमासे यथोक्ता मुहूर्त्तसंख्या समुपपद्यते । एतत् एतावत् प्रमाणं शकलं - खण्डरूपं युगं चान्द्रमासप्रमितं - युगशकलमेतदित्यर्थः ॥ सर्वेऽपि चान्द्रपक्षाश्चान्द्रमासा अपि युगैकदेशस्वरूप एव भवन्तीति भावः ।। सू० ८० ॥
मूलम्-ता चंदे णं अद्धमासेणं चंदे कइ मंडलाई चरइ ? ता चोदस चभागमंडलाई चरइ एगं च चडवीससयभागं मंडलस्स, ता आइचचेणं अद्धमासेणं चंदे कइ मंडलाई चरइ ? ता सोलस मंडलाई प्रतिपादित मुहूर्त परिमाण आठ सो पचासी मुहूर्त तथा एक मुहूर्त का बासठिया बत्तीस भाग (८८५ । ३) इतना मुहूर्त प्रमाण का एक चांद्रमास होता है । वह शुक्लपक्षादि हो या कृष्णपक्षादि हो सर्वत्र मुहूर्त संख्या समान ही होती है । कारण की अमावास्या के पश्चात् चांद्रमास के अर्द्धभाग में पूर्णिमा होती है । एवं पूर्णिमा के पश्चात् चांद्रमास के अर्द्धभाग में अमावास्या आती है । एक अमास से अमास पर्यन्त परिपूर्ण शुक्लादि चांद्रमास होता है । इसी प्रकार पूर्णिमा से पूर्णिमा पर्यन्त का परिपूर्ण कृष्णादि चांद्रमास होता है । अतएव सर्वत्र परिपूर्ण चांद्रमास या अर्द्ध चांद्रमास में यथोक्त प्रकार मुहूर्त संख्या हो जाती है । इतना प्रमाण खण्डरूप एक युग का चांद्रमास का है । सभी चांद्रपक्ष एवं चांद्रमास युग का एक देश स्वरूप ही होते हैं । सू० ८० ॥ चंदे मासे एस णं एवइए सगले जुगे) पूर्व प्रतिपाहित मुहूर्त परिभाष आइसो पंचाशी મુર્હુત તથા એક મુહૂર્તના ખાસયિા બત્રીસ ભાગ (૮૮૫ ) આટલા મુહૂત પ્રમાણના એક ચાંદ્રમાસ થાય છે. તે શુક્લપક્ષાદિથી હાય કે કૃષ્ણાદિથી હાય, બધે મુહૂત સંખ્યા સરખી જ થાય છે. કારણ કે અમાવાસ્યાની પછી ચાંદ્રમાસના અર્ધા ભાગમાં પૂર્ણિમા આવે છે. અને પૂર્ણિમાની પછી ચાંદ્રમાસના અર્ધા ભાગમાં અમાસ આવે છે. એક અમાસથી અમાસ પન્ત પરિપૂર્ણ શુકલાદિ ચાંદ્રમાસ થાય છે, એજ પ્રમાણે પૂર્ણિમાથી ખીજી પૂર્ણિમા પન્તના પરિપૂર્ણ કૃષ્ણાદિ ચાંદ્રમાસ હોય છે. અતએવ સત્ર પરિ ચાંદ્રમાસમાં અગર અર્ધા ચાંદ્રમાસમાં યથેાક્ત પ્રકારથી મુહૂત સંખ્યા થઈ જાય છે, આટલું પ્રમાણુ ખંડરૂપ એક યુગના ચાંદ્રમાસનું છે, બધા ચાંદ્રપક્ષ અને ચાંદ્રમાસ યુગના એક દેશ સ્વરૂપ જ હાય છે. પ્રસૂ॰ ૮૦ના
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨