Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६६४
सूर्यप्रज्ञप्ति सूत्रे
अथ शेषासु तिथिषु विरक्तपरिमाणमाह- 'अवसेससमए चंदे रत्ते य विश्ते य भवइ, इयण्णं पुष्णिमासिणी, एत्थ णं दोच्चे पच्चे पुण्णिमासिणी' अवशेषसमये चन्द्रो रक्तथ विरक्तथ भवति, इयं खलु पौर्णमासी, अत्र खलु द्वितीयं पर्व पौर्णमासी ॥ - अवशेषसमये - पौर्णमासीरूपाया तिथे वरमसमयं विहाय शुक्लपक्षस्य प्रथमसमयादारभ्य शेषेषु चन्द्रो रक्तश्च भवति विरक्त भवति - देशतोरको भवति देशतो विरक्तश्च भवति, मुहूर्त्तसंख्याभावना तु प्राग्देव भावनीया । ततश्च शुक्लपक्ष वक्तव्यतोपसंहारमाह - 'इयण्णं' इति, इयम् - अनन्तरोदिता aौर्यमासीरूपा तिथि: - पश्चदशी इत्याख्या तिथिः खलु पर्णमासी इत्युच्यते एवं चात्र युगे द्वितीयं पर्व पौर्णमासीत्युच्यते व्यवहारेऽपि, कृष्णादिमासत्वात् । शुक्लपक्षस्यापि परिमाणं सम्पूर्णान्द्रमासस्य (२९३) अस्य रात्रिन्दिवस्य अर्द्धभोगपरिमाणमेव, तेनास्या (१४| रहित होने से प्रकाशित होता है । अर्थात् सर्व प्रकार से राहु विमान से अनावृत होता है ।
अब शेष तिथि में विरक्त परिमाण कहते हैं - ( अवसेससमए चंदे रते य विरतेय भवइ इयण्णं पुण्णमासिणी, एत्थ णं दोच्चे पव्वे पुण्णिमासिणी) पूर्णिमा तिथि का अन्तिम समय को छोड कर के शुक्लपक्ष का प्रथम समय से आरम्भ करके शेष समय में चंद्र रक्त भी होता है विरक्त भी होता है । देशतः रक्त होता है देशतः विरक्त होता है। मुहूर्त संख्या की भावना पूर्व कथनानुसार भी भावित कर लेवें। तत्पश्चात् शुक्लपक्ष के कथन का उपसंहार कहते हैं - (इ) पूर्व कथित पूर्णिमारूप तिथि अर्थात् पद्रवी तिथि पूर्णिमा कही जाती है। तथा युग में दूसरा पर्व पूर्णिमा कही जाती है । व्यवहार में भी कृष्णपक्षादि मासका आरंभ होता है। शुक्ल पक्ष का परिमाण संपूर्ण चांद्र मास का (२९।३) इस प्रकार है । इसका अहोरात्र का आधा भोगपरिमाण इस प्रकार है- -अतः इसका आधा (१४३) चौदह रात्रि दिवस तथा एक છે. એટલે કે સર્વ પ્રકારથી રાહુવિમાનથી ખુલ્લા હાય છે.
जाहीनी तिथियोभां विश्स्ततानुं परिमाणु मतावे छे - ( अबसेससमए चंदे रत्ते य विश्त्ते य भवइ, इणे पुण्णिमासिणी, एत्थ णं दोच्चे पव्वे पुण्गिमासिणी) पूर्णिमा तिथिना मंतना સમયને છેડીને શુક્લપક્ષના પ્રથમ સમયથી આરંભ કરીને બાકીના સમયમાં ચંદ્ર લાલ પશુ થાય છે અને વિક્ત પણ થાય છે. દેશતઃ રક્ત થાય છે અને દેશતઃ વિશ્કત થાય છે. મુહૂત સખ્યાની ભાવના પૂર્વ કથનાનુસાર પશુ ભાવિત કરી લેવી. તે પછી શુક્લપક્ષના इयनन। उपसंहार पुरे छे. ( इयण्णं) पूर्व४थित पूथिभाइ तिथि अर्थात् यहरभी तिथि પૂર્ણિમા કહેવાય છે, તથા યુગમાં બીજી પતિથિ પૂર્ણિમા કહેવાય છે. વ્યવહારમાં પણ કૃષ્ણપક્ષાદિમ સને મારભ થાય છે. શુકલપક્ષનુ પરમાણુ સૌંપૂર્ણ ચાંદ્રમાસ (રા નું મા પ્રમાણે છે, માના અહેારાત્રનું અર્ધું ભાગપરિમાણુ આ પ્રમાણે છે તેથી આના
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨