Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यशतिप्रकाशिका टीका सू० ७९ दत्रयोश प्राभृतम
હ્ર
भावनीया (२९) एतस्यैवार्द्ध (१४) ज्योत्स्नापक्षस्यापि मानमतः पूर्ववदेव क्रियेति ॥
अथ तमेव विरागप्रकारमाह- 'तं जहा - पठमाए पढमं भागं बितियाए बितिय भागं are पण्णरसीए पण्णरसमं भागं चरिमे समए चंदे विरते भवइ' तद्यथा - प्रथमायां प्रथमं भागं द्वितीयायां द्वितीयं भागं यावत् पञ्चदश्यां पञ्चदशं भागं चरमे समये चन्द्रोविरक्तो भवति ॥ तद्यथा - विरक्तस्य प्रकारो यथा - प्रकाशवृद्धिक्रमो यथा - प्रथमायां - शुक्लपक्षारम्भभूतायां प्रतिपल्लक्षणायां तिथौ प्रथमं भागं परिपूर्ण - पञ्चदशं भागं यावत्प्रकाशितो भवति, ततश्च द्वितीयायां तिथौ द्वितीयं भागं - परिपूर्णद्वितीयपञ्चदशं भागं यावत् प्रकाशितो भवति । एवमेव तृतीयादिषु तिथिषु तत्तद् भागवृद्धिक्रमेणानुरक्तो भवति, यावत् पञ्चदश्यां तिथौ पञ्चदशं भागं यावच्चन्द्रः प्रकाशितो भवति - परिपूर्ण दृश्यभागश्चन्द्रस्य प्रकाशितो भवतीत्यर्थः। तस्याश्च पञ्चदश्याः - पौर्णमासी रूपायास्तिथे वरमसमये चन्द्रो विरक्तो भवतिछायारहितत्वात् प्रकाशितो भवति, सर्वात्मना राहुविमानेन अनावृत्तो भवतीतिभावः ॥ गणित भावना कृष्णपक्ष में कहे अनुसार भावित कर लेवें । (२९) इस प्रमाण का आधा (१४) शुक्ल पक्षका प्रमाण पूर्व कथनानुसार ही किया जाता है ।
अब चंद्रका विराग प्रकार कहते हैं- (तं जहा पढमाए पढमं भागं बितियाए वितियं भागं जाव पण्णरसीए पण्णरसमं भागं चरिमे समए चंदे विरत्ते भवह) विरक्तका प्रकार इस प्रकार अर्थात् प्रकाश वृद्धिका क्रम इस प्रकार से हैशुक्लपक्ष के आरम्भ रूप प्रतिपदा तिथि में प्रथम भाग अर्थात् परिपूर्ण पंद्रहवां भाग प्रकाशित होता है । तदनन्तर द्वितीया तिथि में दूसरा भाग परिपूर्ण दूसरा पंद्रहवां भाग यावत् प्रकाशित होता है । इसी प्रकार तृतीयादि तिथि में तत् तत् भाग की वृद्धि के क्रम से रक्त होता है । यावत् पंद्रहवी तिथि में पंद्रह भाग यावत् चंद्र प्रकाशित होता है । अर्थात् परिपूर्ण चंद्र का दृश्य भाग प्रकाशित होता है । पूर्णिमारूप पंद्रहवें भाग रूप अन्त समय में चंद्र छाया આ પ્રમાણના અર્ધા (૧૪ě શુકલ પક્ષનું પ્રમાણુ પહેલાં
પ્રમાણે ભાવિત કરી લેવી. (૨૯) કહ્યા પ્રમાણે જ કરવામાં આવે છે.
-
हवे चंद्रनो विराग प्रहार मतावे छे - ( तं जहा- पढमाए पढमं भागं बितियाए बितियं भागं जा पण्णरसीए पण्णरसं भागं चरिमे समए चंदे विरत्ते भवइ) तिने अरमा છે—અર્થાત્ પ્રકાશ વૃદ્ધિના ક્રમ આ પ્રમાણે થાય છે. શુકલપક્ષના આરંભની એકમની તિથિએ પહેલા ભાગ એટલે કે પૂરેપૂરે પંદરમો ભાગ પ્રકાશિત થાય છે. તે પછી બીજને દિવસે ખીજો પુરેપુરા પદ્મમા ભાગ યાવત્ પ્રકાશિત થાય છે. એજ પ્રમાણે ત્રીજના દિવસે તે તે ભાગના વૃદ્ધિના ક્રમથી લાલ થાય છે, યાવત્ પંદરમી તિથિએ પદરે ભાગથી યાવત્ ચંદ્ર પ્રકાશિત થાય છે. અર્થાત્ પુરેપુરા ચંદ્રના દેખાતા ભાગ પ્રકાશિત થાય છે. પૂર્ણિમારૂપ પ ંદરમા ભાગના અંતના સમયમાં ચંદ્ર છાયા રહિત હોવાથી પ્રકાશિત થાય
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨