Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
_६२९
सूर्यज्ञप्तिप्रकाशिका टीका सू० ७७ द्वादश प्राभृतम् न्तिमे भागे वर्तमानो भवति सूर्य स्तृतीयावृत्तिप्रवर्तनवेलाया मित्यर्थः ।। अत्रापि गणितभावना प्रथमावृत्तिवदेव भावनीया, किमत्र पुनर्लेखनप्रयासेनेति ॥ अथ चतुर्थमाघमासभाव्यावृत्तिविषयं प्रश्नसूत्रमाह-'ता एएसिणं पंचण्हं संबच्छराणं चउत्थि हेमंतिं आउटिं चंदे केणं णक्खत्ते णं जोएइ ?' तावदेतेषां पश्चानां संवत्सराणां चतुर्थी हैमन्ती मावृत्तिं चन्द्रः केन नक्षत्रेण युनक्ति ? ॥ तावदिति पूर्ववत् एतेषां प्रथमोदितानां पश्चानां संवत्सराणां मध्ये चतुर्थी हैमन्तीं-हेमन्तकालोद्भवां-माघमासभाविनी मावृत्तिं चन्द्रः केन नक्षत्रेण सह युक्तः सन् प्रवर्तयतीति गौतमस्य प्रश्न स्ततो भगवानाह-'ता मूलेणं' तावद् मूलेन, चतुर्थावृत्तिप्रवर्तनसमये मूलनक्षत्रेण सह वर्तमानो भवति चन्द्र इति- सामान्यमुत्तरं दत्त्वापि पुनस्तस्य मुहूर्त्तविभागं दर्शयति-'मूलस्स छ मुहूत्ता अट्ठावण्णं च बाव हिभागा मुहुत्तस्स अन्त समय में वर्तमान रहकर सूर्य तीसरी आवृत्ति को प्रवत्तित करता है। अर्थात् तीसरी आवृत्ति के प्रवर्तनकाल में सूर्य उत्तराषाढा नक्षत्र का अन्तिम भाग में रहता है। यहां पर भी गणितभावना प्रथम आवृत्ति के कथनानुसार भावितकर लेवें । पहले कथित होने से पुनः उसको नहीं कहते। ___ अब माघमासभाविनी चौथी आवृत्ति के विषय में श्रीगौतमस्वमी प्रश्न करते हैं-(ता एएसिणं पंचण्हं संवच्छराणं चउत्थि हेमंतिं आउहि चंदे केणं णक्खत्तेणं जोएइ) ये पूर्वकथित पांच संवत्सरों में हेमन्तकाल की माघमास भाविनी चौथी आवृत्तिको चंद्र कौन नक्षत्र के साथ युक्त होकर प्रवर्तित करता है ? इस प्रकार श्री गौतमस्वामी के प्रश्न को सुनकर उत्तर में श्री भगवान् कहते हैं-(ता मूले ण) चतुर्थी आवृत्ति के प्रवर्तन काल में चंद्र मूल नक्षत्र के साथ रहता है, इस प्रकार सामान्य प्रकार से कहकर पुनः उसका मुहर्त विभाग प्रदर्शित करते हैं-(मूलस्स छ मुहुत्ता अट्ठावणं च बावद्विभागा વર્તમાન રહીને સૂર્ય ત્રીજી આવૃત્તિને પ્રવર્તિત કરે છે. અર્થાત ત્રીજી આવૃત્તિના પ્રવર્તન કાળમાં સૂર્ય ઉત્તરાષાઢા નક્ષત્રના અંતિમ ભાગમાં રહે છે. અહીંયાં આ સંબંધી ગણિત પ્રક્રિયા પહેલી આવૃત્તિમાં કહ્યા પ્રમાણે ભાવિત કરી સમજી લેવી. પહેલાં તે કહેવાઈ ગયેલ હોવાથી मही इशथी ४७८ नथी.
હવે માઘમાસભાવિની ચોથી આવૃત્તિના સંબંધમાં શ્રીગૌતમસ્વામી પ્રશ્ન પૂછે છે.(ता एएसि णं पंचण्हं संवच्छराणं चउत्थि हेमति आउढेि चंदे केणं णक्खत्तेणं जोएइ) मा પહેલાં કહેવામાં આવેલ પાંચ સ વત્સરેમાં હેમંતકાળની માઘમારા ભાવિની ચોથી આવૃત્તિને ચંદ્ર કયા નક્ષત્રની સાથે રહીને પ્રવર્તિત કરે છે? આ પ્રમાણે શ્રીગૌતમસ્વામીના પ્રશ્નને सामाजीने उत्तरमा श्रीभगवान ४९ छ-(ता मूलेणं) याथी मात्तिना प्रवर्तनमा यद्र મૂળ નક્ષત્રની સાથે રહે છે. આ પ્રમાણે સામાન્ય રીતે કહીને ફરી તેને મુહૂર્તવિભાગ शित ४२ छ.-(मूलस्स छ मुहुत्ता अट्ठावण्णं च बावट्ठिभागा मुहुत्तस्स बावद्विभाग च
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: