Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६५२
Hy
सूर्यप्रज्ञप्तिसूत्रे अ. अत्र दक्षिणपौरस्त्ये-दक्षिणपूर्वे-आग्नेयकोणे ___ चतुर्भागमण्डले-चतुर्भागमात्रमण्डलप्रदेशे - मण्डलचतु
र्भागे इत्यर्थः, एकत्रिंशद् भागप्रमाणे, सप्तविंशति
भागानुपादाय-गृहीत्वा-आक्रम्य अष्टाविशतितमं भागं
। विशतिधा छित्वा तस्य सत्कान् अष्टादशभागानुपादायवा. प. . आक्रम्य शेषैत्रिभिरेकत्रिंशत् सत्कै गै द्वाभ्यां कलाभ्यां चैकस्य एकत्रिंशत् सत्कस्य भागस्य सत्काभ्यां द्वाभ्यां विंशतितमाभ्यां भागाभ्यां दक्षिणपश्चिमं चतुर्भागमण्डलं-मण्डलचतुर्भागम्, असम्प्राप्तोऽप्यस्मिन् प्रदेशे वर्तमानः स एव चन्द्रः छत्रातिछत्ररूपं योगं युनक्ति-करोति- तं योगं प्रवर्त्तयति भ्रमन् चन्द्र इत्यर्थः। कथमेतदिति स्वयमेव स्पष्टयति-'उप्पि चंदो' इत्यादिना-'उपि चंदो मज्झे णक्खत्ते हेट्ठा आइच्चे' उपरि चन्द्रो मध्ये नक्षत्रम् अध आदित्यः ।-सूर्य-चन्द्र-नक्षत्राणां कक्षक्रमस्त्वेवमस्ति यत् सर्वोपरि चन्द्र कक्षा भवति तदधोs
यहां पर दक्षिणपूर्व में माने आग्नेयकोण में, चतुर्भाग मात्र मंडलप्रदेश में अर्थात् मंडल के चतुर्थ भाग में, इकतीस भाग प्रमाण में से सताईस भाग को लेकर तथा अठाईसवां भाग का वीस भाग करके उसमें से अठारह भाग को लेकर शेष इकतीसिया तीन भाग तथा दो कला से इकतीसिया एक भाग का वीसिया दो भागों से दक्षिणपश्चिम के चतुर्भाग मंडल को प्राप्त किये विना ही इस प्रदेश में रहा हुवा वही चंद्र छत्रातिछत्र रूप योग को प्राप्त करता है। अर्थात् उस योग को भ्रमण करता चंद्र प्रवर्तित करता है।
यह किस प्रकार होता है ? वह स्वयं ही स्पष्ट करते हैं-(उप्पिं चंदो मज्झे णक्खत्ते हेट्ठा आइच्चे) सूर्य, चंद्र एवं नक्षत्र का कक्षाक्रम इस प्रकार होता है-सर्वोपरि चंद्र कक्षा होती है। उसके नीचे अर्थात् मध्य में नक्षत्रकक्षा होती है। उसके नीचे अर्थात् सब से नीचे सूर्य कक्षा होती है। आदित्य सबका
- અહીં દક્ષિણપૂર્વમાં એટલે અગ્નિખૂણામાં ચતુર્ભાગ માત્ર મંડળ પ્રદેશમાં અર્થાત મંડળના ચેથા ભાગમાં એકવીસ ભાગ પ્રમાણમાંથી સત્યાવીસ ભાગને લઈને તથા અઠયાવીસમા ભાગના વીસ ભાગ કરીને તેમાંથી અઢાર ભાગોને લઈને બાકીના એકત્રિસા ત્રણ ભાગ અને બે કળાથી એકત્રીસા એક ભાગના વસીયા બે ભાગેથી દક્ષિણ પશ્ચિમમાં ચતુર્ભાગ મંડળને પ્રાપ્ત કર્યા વિના જ આ પ્રદેશમાં રહેલ એજ ચંદ્ર છત્રાતિછત્ર રૂ૫ ગને પ્રાપ્ત કરે છે. અર્થાત્ એ ભેગમાં ભ્રમણ કરતો ચંદ્ર તેને પ્રવર્તિત કરે છે.
सावी थाय छे १ ते २१ मतावे छे. (उप्पि चंदो मज्जे णक्खत्ते हेट्टा आइच्चे) સૂર્ય ચંદ્ર અને નક્ષત્રને કક્ષાક્રમ આ પ્રમાણે થાય છે. સૌથી ઉપર ચંદ્ર કક્ષા હોય છે. તેની નીચે અર્થાત્ મધ્યમાં નક્ષત્રની કક્ષા હોય તેની નીચે અર્થાત્
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨