Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसूत्रे मुहूर्तानाम्, एकस्य च मुहूत्र्तस्य त्रिंशद् द्वापष्टिभागा इति । एवमप्युपपद्यते पूर्वोक्तं सूत्रखण्डम् 'ता अपंवासीते मुहुससए तीसं च बावद्विभागे मुहुत्तस्स' इत्यादि, एतदेव प्रतिविशेषावबोधार्थ वैविक्येन विवेचितम्-'ता दोसिणा पक्खाओ' इत्यादिना इति । अथ च रागप्रकारं राहुविमानप्रभाया यत् समुत्पद्यते तद् विशिनष्टि-'तं जहा-पढमाए पढमं भागं वितियाए वितियं भागं जाव पण्णरसीए पण्णरसमं भागं' तद्यथा-प्रथमायां प्रथमं भागं द्वितीयायां द्वितीयं भागं यावत् पश्चदश्यां पञ्चदशं भागम् । प्रथमायां-पक्षाद्यभूतायां प्रतिपल्लक्षणायां तिथौ परिसमाप्तवत्यां सत्यां प्रथम भागं-परिपूर्ण पञ्चदशं भागं यावद्रज्यते-रक्तो भवति । द्वितीयायां तिथौ परिसमाप्तवत्यां सत्यां परिपूर्ण द्वितीयं पञ्चदशं भागं यावद्रज्यते, तृतीयायां तिथौ परिसमाप्तवत्यां सत्यां परिपूर्ण तृतीयं पञ्चदशं भागं यावद्रज्य ते....। एवं क्रमेण यावत् पञ्चदश्यां तिथौ परिसमाप्तवत्यां परिपूर्ण पञ्चदशं भागं यावद्रज्यते । तस्याश्च ठिया तीस भाग शेष रहता है । (८८५ ३) इस प्रकार आठ सो पचासी मुहूर्त तथा एक मुहूर्त का बासठिया तीस भाग होते हैं, यह प्रकार सूत्रांश द्वारा कहा है-(ता अट्ट पंचासीते मुहत्तसए तीसं च बावटिभागे मुहत्तस्स) इसको ही स्पष्टतया ज्ञात होने के लिये विवेक पूर्वक विवेचित किया है । (ता दोसिणा पक्खाओ) इत्यादि से कहा है। ___ अब राह विमान की प्रभा से जो राग प्रकार होता है, उसको कहते है (तं जहा पढमाए पढमं भागं बितियाए वितियं भागं जाव पण्णरसीए पण्णरसं भाग) प्रथम अर्थात् पक्ष का आदि प्रतिपदा तिथि में समाप्त हो तो परि. पूर्ण पंद्रहवां भाग रक्त होता है। द्वितीया तिथि समाप्त हो तो दूसरा पंद्रहवां भाग परिपूर्ण रक्त होता है, तृतीया तिथि समाप्त हो तो तीसरा पंद्रहवां भाग रक्त होता है । इस प्रकार के क्रम से यावत् पंद्रहवीं तिथि समाप्त हो तो આઠસો પંચાસી મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા ત્રીસભાગ થાય છે. તે આ સૂત્રાશ द्वारा उस छे. (ता अपंचासीते मुहुत्तसए तोस च बावद्विभागे मुहुत्तस्त्र) ! ४थनने २५ट रीते tyा भाटे विवेपू ४ ५२ प्रमाणे विवेयन ४२ छे. (ता दोषिणा पक्खाओ त्याहिया डेट छे.
હવે રાહુના વિમાનની પ્રભાથીજ રાગને પ્રકાર થાય છે. તે બતાવવામાં આવે છે. -तिं जहा पढमाए पढम भागं बितियाए बितियंभागं जाव पण्णरसीए पण्णरसं भाग) पडi એટલેકે પક્ષની આદિ પ્રતિપદાતિથી સમાપ્ત થાય તે પુરેપુરે પંદરમે ભાગ રક્ત થાય છે. બીજની તિથિ સમાપ્ત થાય તે બીજે પંદરમે ભાગ પુરેપુરો લાલ થાય છે. ત્રીજ તિથિ છ સમામ થાય તે ત્રીજે પંદરમે ભાગ લાલ થાય છે આ પ્રમાણે કમથી યાવત પંદરમી તિથિ સમાપ્ત થાય તે પંદરમે ભાગ લાલ થાય છે. આ પંદરમી તિથિના અંતના સમયમાં
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2