Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६५०
सूर्यप्रज्ञप्तिसूत्रे
जीवया मण्डलं चतुर्विंशतिकेन शतेन छित्वा दक्षिणपौरस्त्ये चतुर्भागमण्डले सप्तविंशतिं भागान उपादाय अष्टाविंशति भागान् विंशतिधा छित्वा अष्टादशभागान् उपादाय त्रिभ afari hari दक्षिणपश्चिमं चतुर्भागमण्डलम् असंप्राप्तः, इत्थं खलु स चन्द्रः छत्रातिच्छत्रं योगं युनक्ति ॥ - छत्रातिच्छत्र योगस्य देशं विवृणोति तावदिति पूर्ववत् जम्बूद्वीपस्य द्वीपद्वीपस्य प्राचीनप्रतिचीनायतया - पूर्ववपश्चिमायतया उदग्दक्षिणायतया च दक्षिणोतरक्रमतया च जीवया - प्रत्यञ्श्चया- अर्द्धज्यायतया - दवरिकया इत्यर्थः मण्डलं चतुर्विंशत्यधिकेन शतेन छत्वा - विभज्य दक्षिणपौरस्त्ये- दक्षिणपश्चिमायोर्मध्ये दिग्विभागे - नैर्ऋत्यकोणे, चतुर्भागमण्डले - मण्डलस्य चतुर्थाशप्रदेशे सप्तविंशतिं भागान् - अंशान् उपादाय - गृहीत्वा, तस्य सत्कैः त्रिभिर्भागै द्वाभ्यां कलाभ्यां च - कलाद्वयाधिकै स्त्रिभिरंशैरित्यर्थः, अष्टाविंशतितमं भागं च विंशतिधा छित्वा - विंशत्या विभागै विभज्य तस्य सत्केषु अष्टादशभागान्अंशान् उपादाय तस्मिन् खलु कलाद्वयाधिकै स्त्रिभिरंशैः दक्षिणपश्चिमं दक्षिणपश्चिमयो मध्यभागं - नैर्ऋत्यकोणम् असंप्राप्तः - नैर्ऋत्यकोणासन्ने स्थितो भवति चन्द्र इत्यर्थः । अनेन प्रकारेण खलु भ्रमन् स चन्द्रः छत्रातिच्छत्रं योगं युनक्ति - तन्नामकं षष्टं योगं परिपूरयतीत्यर्थः, । अत्र विशेष:- मूले यद्यपि च शब्दोऽनुक्त स्तथापि द्रष्टव्यः, यदि वा चित्रविभक्ति के क्रम से लंबायमान जीवा अर्थात् दोरी से मंडल के एक सो चोवीस विभाग करके दक्षिणपश्चिम में अर्थात् नैऋत्य कोण में मंडल के चतुर्थांश प्रदेश में सत्तावीस अंशो को भोग करके अर्थात् तत्संबंधी तीन भाग एवं दो कला अर्थात् तीन अंश एवं दो कला ग्रहीत करके तथा अठाईसवां भाग को वीस से विभाजित करके उसका अठारह अंशो को ग्रहण करके वह तीन अंश एवं दो कला से दक्षिणपश्चिम के मध्य भाग में अर्थात् नैऋत्यकोण को विना प्राप्त किये अर्थात् नैऋत्यकोण के समीप में चंद्र रहता है । इस प्रकार से भ्रमण करता हुवा वह चंद्र छत्रातिछत्र नाम का छट्टा योग को पूरित करता है ।
यहां पर विशेष कहते हैं-मूल में यद्यपि च शब्द नहीं कहा है तो भी समझ लेवें । अथवा चित्र विभक्ति के निर्देश से ही समुच्चय आ जाता है। ચાવીસ વિભાગ કરીને દક્ષિણ પશ્ચિમમાં એટલેકે નૈઋત્ય ખુણામાં મંડળના ચતુર્થાંશ પ્રદેશમાં સત્યાવીશ શાને લાગવીને અર્થાત્ તેના ત્રણ ભાગ અને એક કલા અર્થાત્ ત્રણ અંશ અને એકલા ગ્રહણ કરીને તથા અઠયાવીસમા ભાગને વીસથી ભાગીને તેના અઢાર શાને ગ્રહણ કરીને તે ત્રણ અંશે અને એ કળાથી દક્ષિણ પશ્ચિમના મધ્ય ભાગમાં અર્થાત્ નૈૠત્ય કાણુને પ્રાપ્ત કર્યાં પહેલાં અર્થાત નેઋત્ય કાણુની નજીક ચંદ્ર રહે છે, આ પ્રમાણે ભ્રમણુ કરતા એ ચંદ્ર છત્રાતિ છત્ર નામના છઠ્ઠા યાગને પૂરિત કરે છે. અહીં વિશેષ કહે છે. મૂલમાં યપિ ચ શબ્દ કહેલ નથી તેા પણ તે સમજી લેવા અથવા ચિત્ર વિભક્તિના નિર્દેશથીજ સમુચ્ચય આવી જાય છે. તેથી ચ શબ્દ કહેલ નથી,
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨