Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ७८ द्वादश प्राभृतम्
६५१
निर्देशादेव समुच्चयो लब्ध इति च शब्दो नोक्तो भवेदिति ज्ञायते, यथा- 'अहरहर्नयमानो गामश्वं पुरुषं पशुं वैवस्वतो न तृप्यति सुराया इव दुर्मदी' इत्यत्र चादयोहि पदान्तराभिहितमेव अर्थ स्पष्टयति, नान्यत् नवा पुनः स्वातन्त्र्येण कमप्यर्थमभिदधति । इत्येवं प्रकारेण निर्णीतमेतत् स्वशब्दानुशासने इति ।
अथात्र भावना प्रदर्श्यते - एकया दवरिकया-बुद्धया परिकल्पितया जीवया पूर्वापरायतया, एकया च बुद्धया परिकल्पितया जीवया दक्षिणोत्तरायतया च मण्डलं समकालं विभज्य, विभक्तं च तच्चतुर्भागतया जातं भवेत् । तद्यथा - एकीभाग उत्तर पूर्वस्याम्ईशानकोणे, एक भागो दक्षिणपूर्वस्याम् - आग्नेयकोणे, एकत्र दक्षिणापरस्यां - नैर्ऋत्यकोणे, एकच भागोऽपरोत्तरस्यां - वायव्यकोणे । यथाऽत्रदिग्दर्शिका प्रतिकृतिः
अतः च शब्द कहा नहीं है, ऐसा ज्ञात होता है । जैसा कि - ( अहरहर्नयमानं गामश्वं पुरुषं पशुं वैवस्तो न तृप्यति सुराया इव दुर्मदी ) यहां पर चादि पदान्तर में रहकर अर्थ को स्पष्ट करता है, अन्य कुछ नहीं कहता अथवा स्वतंत्र रूप से भी कुछ अर्थ नहीं कहता । इसी प्रकार से शब्दानुशासन में यह निर्णित है
अब यहां इसकी भावना दिखलाते हैं - एक बुद्धि से कल्पित कि गई दवरिका - रस्सी से पूर्वपश्चिम में लंबायमान एवं एक बुद्धिकल्पित दक्षिण उत्तर में लंबायमान दवरिका से मंडल को एक ही काल में विभक्त करे विभक्त करने से चार भाग रूप होता है । वह इस प्रकार एक भाग उत्तरपूर्व का माने ईशानकोण में तथा एक भाग दक्षिणपूर्व का अर्थात् आग्नेयकोण में तथा एक भाग दक्षिणपश्चिम अर्थात् नैऋत्यकोण में, एक भाग पश्चिमउत्तर में, अर्थात् वायव्यकोण में होता है । उसकी दिक् प्रदर्शित आकृति संस्कृत टीका में प्रदर्शित की है अतः जिज्ञासु वहां पर देख लें ।
तेम समलय छे. नेम} - ( अहरहर्नयमानं गामश्वं पुरुषं पशुं वैवस्वतो न तृप्यति सुराया इव दुर्मदी) अडींयां याहि षहान्तरमा रहने अर्थाने स्पष्ट ४२ छे, अन्य मुंध भावता नथी. તથા સ્વતંત્ર પણાથી પણ કંઈ અને આધ કરાવતા નથી. એજ પ્રમાણે શબ્દાનુશાસનમાં આ નિષ્ણુિ ત થયેલ છે.
હવે અહીંયાં તેની ભાવના ખતાવવામાં આવે છે. એક બુદ્ધિથી કલ્પિત ઢોરીથી પૂર્વ પશ્ચિમમાં લાંખી અને એક બુદ્ધિથી કલ્પિત દક્ષિણ અને ઉત્તરમાં લાંખી દોરીથી મંડળમાં એકજ સમયે વિભક્ત કરવી વિભક્ત કરવાથી ચાર ભાગ થાય છે. તે આવી રીતે કે એક ભાગ ઉત્તરપૂર્વ એટલેકે ઈશાન ખુણામાં તથા એક ભાગ દક્ષિણ પૂર્વીના અર્થાત્ અગ્નિ ખુણામાં તથા એકભાગ દક્ષિણ પશ્ચિમ અર્થાત્ નૈઋત્ય ખુણામાં એક ભાગ પશ્ચિમ ઉત્તરમાં અર્થાત્ વાયવ્ય ખુણામાં ાય છે. તેની દિશા બતાવનારી આકૃતિ સંસ્કૃત ટીકામાં બતાવેલ છે. તેથી જીજ્ઞાસુએ તેમાં જોઇ સમજી લેવું.
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨