Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६२७
सूर्यज्ञप्तिप्रकाशिका टीका सू० ७७ द्वादश प्राभृतम् नार्थ क्रिया यथा-(२८६५।१६।३०)-(२४५७।३।३)=(४०८ ) शोधनात् स्थितानि पश्चादष्टोत्तराणि चत्वारिंशतानि मुहूर्तानां, मुहूर्तगतानां च द्वापष्टिभागानां पञ्चोत्तरं शतम्, एकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशत् सप्तपष्टिभागाः (४०८:..) पुनरेतेभ्य स्त्रिभिः शतै नवनवत्यधिक (३९९ ।) मुहूर्तानाम्, एकस्य मुहूर्तस्य चतुर्विंशत्या द्वापष्टिभागैः । । एकस्य च द्वाषष्टिभागस्य षट्पष्टया सप्तषष्टिभागैः । अभिजिदादीनि पुनर्वसुपर्यन्तानि चतुर्दशनक्षत्राणि शुद्धानि भवेयुः। (४०८।१३ )-(३९९।।) (९३७) स्थिताः पश्चान्नवमुहूर्ताः, मुहूर्तगतानां च द्वापष्टिभागानाम् अशीतिः । एकस्य च द्वापष्टिभागस्य चतुस्त्रिंशत् सप्तषष्टिभागाः। अत्र चाशीत्या द्वाषष्टिभागैरेको मुहत्तों लब्ध:
१+ शेषा स्तिष्टन्त्यष्टादश । लब्धो मुहत्तों, मुहर्तस्थाने युक्तो जाता दशमुहर्ताः। एकस्य च मुहूर्तस्याष्टादश द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य चतुस्त्रिंशत् सप्तषष्टिशोधन प्रकार इस प्रकार से है-(२८६५ । । )-(२४५७ । २ । २) (४०८ । ) इस प्रकार शोधित करने से पश्चात् चार सो आठ मुहूर्त तथा एक मुहूर्त का बासठिया एक सो पांच भाग तथा बासठिया एक भाग का सडसठिया चोतीस भाग रह जाता है (४०८।१३ ) इनमें से पुनः तीनसो नन्नाणु ३९९ । मुहूर्त तथा एक मुहर्त का बासठिया चौवीस भाग १ तथा बासठिया एक भाग का सडसठिया छियासठ भागों से अभिजिदादि पुवर्वसु पर्यन्त के चौदह नक्षत्र शोधित होते हैं (४०८।१३।। )-(३९९।
5)=(९।३। ) इस प्रकार शोधन करने से पश्चात् नव मुहूर्त तथा एक मुहूर्त का बासठिया अस्सी भाग तथा बासठिया एक भाग का सड. सठिया चोतीस भाग बचता है । यहां पर बासठिया अस्सी भागों से एक मुहूर्त लब्ध होता है, ४=१+ तथा बासठिया अठारह भाग शेष रहता है। जो एक मुहूर्त लब्ध हुवा है, उसको पूर्व के नव मुहूर्त के साथ जोडे तो दस शापित थाय छे. शोधन प्रा२ ॥ प्रमाणे छ. (२८९५।१६।६३, ७)-(२४५।१३।१३) =(૪૦૮રૂપરૂફ, દ) આ પ્રમાણે રોધિત કરવાથી પાછળથી ચાર આઠ મુહૂર્ત તથા એક મુહૂર્તના બાસડિયા એકસે પાંચ ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા ત્રીસભાગ રહે છે (૪૦૮૫૩, ૪) આમાથી પુનઃ ત્રણ નવાણ ૩૯ મુહૂર્ત તથા એક મુહૂર્તન બાસઠિયા વીસભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા છાસઠ ભાગો ઝંથી અભિજીત વિગેરે પુનર્વસુ પર્યન્તના ચૌદ નક્ષત્રો શોધિત થાય છે. (૪૦૮ १६५३३,६७)-(3८८४६६६७) =(८६३,) मा प्रमाणे शोधन ४२१ाथी पाथी નવ મુહુર્ત તથા એક મુહૂર્તન બાસઠિયા એંસી ભાગ તથા બાસઠિયા એક ભાગને સડસડિયા ચેત્રીસભાગ બચે છે. અહીં બાસઠિયા એશી ભાગોથી એક મુહુર્ત લબ્ધ થાય છે. ૬૭=
૧૬ તથા બાસઠિયા અઢાર ભાગ શેષ વધે છે. જે એક મુહુર્ત લબ્ધ થયેલ છે તેને પહેલાના નવ મુહૂર્તની સાથે ઉમેરવા જેથી દસ મુહૂર્ત, તથા એક મુહૂર્તના
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: