Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६०६
सूर्यप्रज्ञप्तिसूत्रे एकोनत्रिंशद् द्वापष्टिभागाा एकस्य च द्वापष्टिभागस्यैकचत्वारिंशत् सप्तपष्टिभागा:(४ ) ततो रेवतीनक्षत्रस्या क्षेत्रत्वात् तन्मानं त्रिंशन्मुहूर्तपरिमाणं भवति, अतस्त्रिंशद्भ्य एतद् विशोध्यते, तद्यथा-३०-(४।।2)=(२५।२।१२-६७) अवशिष्टमुहूर्तानां पञ्चविंशतिः, एकस्य च मुहूर्तस्य द्वात्रिंशद् द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य षड्विंशतिः सप्तपष्टिभागाः । अत उपपद्यते यत् रेवतीनक्षत्रं पञ्चविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य द्वात्रिंशति द्वापष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य पइविंशतौ सप्तपष्टिभागेषु, शेषेषु सत्सु चतुर्थी श्रावणमासभाविनी मावृत्तिं प्रवर्तयति चन्द्रः । 'मूलसूत्रे 'बत्तीसं' इति पाठो भ्रमाल्लिखितं वर्तते, गणितयुक्त्यातु पइविंशतिरायाति, अतस्तत्स्थाने 'छब्बीसं' इति ठिया बासठ भाग से एक मुहूर्त लब्ध होता है, उसको मुहर्तराशि में जोडे तो चार मुहूर्त तथा एक मुहूर्त का बासठिया उन्तीस भाग तथा बासठिया एक भाग का सडसठिया इकतालीस भाग होते हैं। (४
) तत्पश्चात् रेवती नक्षत्र अर्धक्षेत्र व्यापी होने से उसका मान तीस मुहूर्त होता है, अतः इन तीस में से इस को शोधित करे जैसे कि-३०-(४।। )(२५॥ 181 ) शोधन करने से पश्चात् पचीस मुहर्त तथा एक मुहूर्त का बासठिया बत्तीस भाग तथा बासठिया एक भाग का सडसठिया छन्वीस भाग रहता है। इस से यह फलित होता है कि-रेवती नक्षत्र का पचीस मुहर्त तथा एक मुहर्त का बासठिया बत्तीस भाग तथा बासठिया एक भाग का सडसठिया छाईस भाग शेष रहने पर चंद्र श्रावण मास भाविनी चौथी आवृत्ति को प्रवर्तित करता है । मूल सूत्र में (बत्तीस) ऐसा पाठ भ्रम से लिखा गया दिखता है। गणित युक्ति अनुसार छाईस आता है। अतः बत्तीस के स्थान में (छव्वीसं) इस प्रकार का पाठ समझ लेवें। તે ચાર મુહુર્ત તથા એક મુહૂર્તના બાસઠિયા ઓગણત્રીસ ભાગ તથા બાસડિયા એક ભાગના સડસઠિયા એક્તાલીસ ભાગ થાય છે–(
જાર) તે પછી રેવતી નક્ષત્ર અર્ધ ક્ષેત્ર વ્યાપી હોવાથી તેનું પ્રમાણ ત્રીસ મુહૂર્તનું થાય છે તેથી એ ત્રીસમાંથી આને शोधित ४२॥ भ3-30-(४।६।१३,६७)=(२५।६३।१६,६७) शेधिन ४२पाथी पछीथी પચીસ મુહૂર્ત અને એક મુહૂર્તના બાસડિયા બત્રીસ ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા છવ્વીસ ભાગ રહે છે, આનાથી એ ફલિત થાય છે કે-રેવતી નક્ષત્રના પચીસ મુહુર્ત તથા એક મુહૂર્તન બાસઠિયા બત્રીસ ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા છવીસ ભાગ શેષ રહે ત્યારે ચંદ્ર શ્રવણમાસની ચોથી આવૃત્તિને પ્રવર્તિત કરે છે, મૂલ सूत्रमा (बत्तीस) मा प्रमाणे 48 अभी समय तम य छे. गणित प्रञ्यिा अनुसार ७०वीस आवे छे. तेथी मत्रीसने णे (छव्वीस) 0 प्रमाणेना पाठ સમજવો જોઈએ.
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨