Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५४
सूर्यक्षप्तिप्रकाशिका टीका सू० ७६ द्वादशप्राभृतम् शतम् , एकस्य च द्वापष्टिभागस्य चतुःपञ्चाशत् सप्तपष्टिभागाः, (९०।३।४। अत्र २+ अर्थात् द्वितीयाङ्के चतुर्विंशत्यधिकेन शतेन द्वौ मुहूत्तौं लब्धौ, तौ च मुहूर्तस्थाने युक्तौ, तदा जाता मुहूर्तानां द्विनवतिः ९०+२=९२ पश्वाच्च स्थिताश्चतुर्दश द्वाषष्टिभागाः, अतः शेषाणां यथाक्रमेण न्यास:-(९२ ।।। ।) अस्मात्पुनः पञ्चसप्तत्या मुहत्तैः पुष्यादीनि मघा पर्यन्तानि त्रीणि नक्षत्राणि शुद्धानि (९२ । । ।)७५=(१७।।। 8-1) पश्चात् स्थिताः सप्तदशमुहूर्ताः, एकस्य च मुहूतस्य चतुर्दश द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य चतुः पञ्चाशत् सप्तषष्टिभागा इति । न चैतावता पूर्वाफाल्गुनी शुध्यति । पूर्वाफाल्गुनीनक्षत्रस्यार्द्धक्षेत्रत्वात्तन्मानं त्रिंशन्मुहूर्ताः, अतस्त्रिंशद्भय एतस्य परिशोधनेन शेषाश्चूर्णिकाभागा भवेयुर्यथा परिशोधनार्थ न्यासः-३०-(१७ । 1 । 1 ।)=(१२ । । । ३० ।) अत आगतं पूर्वाफाल्गुनी नक्षत्रस्य द्वादशसु मुहूर्तेषु, एकस्य च मुहूर्तस्य सप्त चत्वारिंशति द्वापष्टिभागेषु, एकस्य च द्वापष्टिभागस्य त्रयोदशसु चोपन भाग शेष रहते हैं । इनमें दूसरे अंक में जो बासठिया एक सो अडतीस है इसमें से एक सो चोवीस से दो मुहूर्त लब्ध होता है, उसको मुहूर्त स्थान में जोडे तो बिराणवे मुहूर्त होते हैं । ९०+२-९२ पश्चात् बासठिया चौदह रहते हैं । अतः शेष अंकों का न्यास इस प्रकार से हैं-(९२ ।। 4) इनमें से पचहत्तर मुहूर्त से पुष्य से लेकर मघा पर्यन्त के तीन नक्षत्र शोधित करे (९२ ।।।8)-७५=(१७ ।। ris) शोधित करने से पश्चात सत्रह मुहूर्त तथा एक मुहूर्त का बासठिया चौदह भाग तथा बासठिया एक भाग का सडसठिया चोपन भाग शेष बचते हैं, इतने प्रमाण से पूर्वाफाल्गुनी नक्षत्र शोधित नहीं हो सकता है, कारण की पूर्वाफाल्गुनी नक्षत्र अर्द्धक्षेत्र मानवाला होने से उनका मान तीस मुहूर्त का होता है । अतः तीस में से इनको शोधित करने से शेष चूर्णिका भाग रहता है। इनका परिशोधन न्यास इस प्रकार से हैं-३०-(१७ । । । २०)=(१२ । । । १२-७) इससे यह ज्ञात રહે છે. આમાં બીજા અંકમાં જે બાસઠિયા એ આડત્રીસ છે તેમાંથી એકસોવીસથી બે મુહૂર્ત લબ્ધ થાય છે. તેને મુહૂર્ત સંખ્યાની સાથે મેળવવા જેથી બાણ મુહૂત થાય છે. ૯૦+૨=૯૨ તે પછી બાસડિયા ચૌદ રહે છે. તેથી શેષ અંકન્યાસ આ પ્રમાણે થાય છે. (૯૨ા, ૬૪–૭૫=(૧૭ફ્રણ, 9 શધિત કરવાથી પછિથી સત્તર મુહૂર્ત તથા એક મુહૂર્તના બાસડિયા ચૌદ ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા ચોપન ભાગ શેષ વધે છે, આટલા પ્રમાણથી પૂર્વાફાગુની નક્ષત્ર રોધિત થઈ શકતું નથી કારણ કે પૂર્વાફાગુની નક્ષત્ર અર્ધક્ષેત્ર વ્યાપિ હેવાથી તેનું પ્રમાણ ત્રીસ મુહૂર્તનું હોય છે. તેથી ત્રીસમાંથી આને શેધિત કરવાથી શેષ ચૂર્ણિકા ભાગ રહે છે, આના શેાધન ન્યાસ मा प्रमाणे थाय छ,-30-(१७।१३।१३,इछ)=(१२।३३।१३) मानाथी से समय छे 3
६२+६७०
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2