Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रनप्तिसूत्रे १ ) अत उपपद्यते हस्तनक्षत्रस्य पञ्चसु मुहूर्तेषु, एकस्य च मुहूर्तस्य पश्चाशति द्वापष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य षष्टौ सप्तषष्टिभागेषु शेषेषु सत्सु, तत्रैव वर्तमानश्चन्द्रः प्रथमां हैमन्तीमावृत्ति मुत्तरायणस्वरूपां प्रवर्तयतीति ॥ अथात्रैव सूर्यनक्षत्रविषयकं प्रश्नसूत्रमाह-'तं समयं च णं सूरे केणं णक्खत्ते णं जोएइ ?" तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति ?, तस्मिन् समये-प्रथमावृत्तिप्रवर्तनसमये च 'ण' इति वाक्यालङ्कारे सूर्यः केन नक्षत्रेण सह वर्तमानो भवतीति गौतमस्य प्रश्नं श्रुत्वा भगवानाह-'ता उत्तराहिं आसाढाहिं' तावदुत्तराभिराषाढाभिः तावदिति प्राग्वत्, तस्मिन् प्रथमावृत्तिप्रवर्तनसमये सूर्य उत्तराषाढानक्षत्रेण सह वत्र्तमानो भवति, उत्तराषाढानक्षत्रस्यापि चरमसमय एव स्थितो भवति उक्तञ्च-'उत्तराणं आसाढाणं चरिमसमये' अर्थात् समकालमेवोत्तराषाढानक्षत्रमुपभुज्याभिजितो नक्षत्रस्य प्रथमसमये-प्रारम्भकाल एव प्रथमां हैमन्ती मावृत्तिं प्रवर्तयति सूर्य इति तात्पर्यार्थः । उत्तराषाढानक्षत्रस्य त्रितारकत्वाद्वहुवचनम् (वर्ष पूर्वार्धस्य प्रपूर्णत्वापांच मुहूर्त तथा एक मुहूर्तका बासठिया पचास भाग तथा बासठिया एक भागका सडसठिया साठ भाग शेष रहे वहां पर चंद्र वर्तमान रहकर उत्तरायण गतिरूप पहली हेमन्त ऋतु की आवृत्ति को प्रवर्तित करता है ।
अब यहां पर सूर्यनक्षत्रयोग संबंधी प्रश्नसूत्र कहते हैं-(तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ) प्रथम आवृत्ति के प्रवर्तनकाल में सूर्य कौन नक्षत्र के साथ रहता है ? इस प्रकार श्रीगौतमस्वामी के प्रश्न को सुनकर उत्तर में श्रीभगवन् कहते हैं-(ता उत्तराहिं आसाढाहिं) पहलि आवृत्ति के प्रवर्तनकाल में सूर्य उत्तराषाढा नक्षत्र के साथ रहता है उत्तराषाढा नक्षत्र का भो अन्तिमसमय में ही स्थित होता है। कहा भी है-(उत्तराणं आसाढाणं चरिमसमये) अर्थात् समकाल में ही उत्तराषाढा नक्षत्र का उपभोग करके अभिजित् नक्षत्रका प्रारम्भ काल में ही सूर्य प्रथम हेमन्त ऋतु संबंधी आवृत्ति को કે હસ્તનક્ષત્રના પાંચ મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા પચાસ ભાગ તથા બાસડિયા એક ભાગના સડસઠિયા સાઈઠ ભાગ શેષ રહે ત્યાં આગળ ચંદ્ર વર્તમાન રહીને ઉત્તરાયણ ગતિરૂપ પહેલી હેમત ઋતુની આવૃતિને પ્રવર્તિત કરે છે.
वे मही सूर्य नक्षत्रय समधी प्रश्न सूत्र ४पामा मावे छ-(त समयं च णं सुरे केणं णक्खत्ते णं जोएइ) पडेली मावृत्तिना प्रपतनमा सूर्य या नक्षत्रनी साथे રહે છે? આ પ્રમાણે શ્રી ગૌતમસ્વામીના પ્રશ્નને સાંભળીને ઉત્તરમાં શ્રી ભગવાન કહે छ-(ता उत्तराहिं आसाढाहि) पहेली मात्तिना प्रवत नाम सूर्य उत्तराषाढा नक्षत्रनी સાથે રહે છે, ઉત્તરાષાઢા નક્ષત્રના છેલ્લા સમયમાં જ સ્થિત હોય છે, કહ્યું પણ છે, (उत्तराणं आसाढाणं चरिमसमए) अर्थात् सभामi or उत्तराषाढा नक्षत्रने उपाय કરીને અભિજીતુ નક્ષત્રના પ્રારંભકાળમાં જ સૂર્ય પહેલી હેમંત ઋતુ સંબંધી આવૃ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: