Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ७७ द्वादश प्राभृतम् चन्द्रः केन नक्षत्रेण सह योग मुपगतः सन् प्रवर्त्तयतीति गौतमस्य प्रश्नः। ततो भगवानाह-'ता सयभिसयाहिं' तावत् शतभिषाभिः । शतभिषानक्षत्रस्य शततारकत्वाद्वहुवचनम् । शतभिषानक्षत्रेण युक्तो भवति चन्द्र इति सामान्यमुत्तरं दत्वा पुनस्तस्य समयविभागं दर्शयति -'सयभिसयाण दुन्नि मुहुत्ता अट्ठावीसं च बावट्ठिभागा मुहुत्तस्स बावद्विभागं च सत्तविहा छेत्ता चत्तालीस चुणिया भागा सेसा' शतभिषाणां द्वो मुहूत्तों अष्टाविंशतिश्च द्वापष्टिभागा मुहत्तस्य, द्वापष्टिभागं च सप्तपष्टिधा छित्वा षट्चत्वारिंशच्चूर्णिकाभागाः शेषाः।।-शतभिपानक्षत्रस्य द्वौ मुहूत्तौं, एकस्य च मुहूर्तस्याष्टाविंशति द्वापष्टिभागाः, एकस्य च द्वाषष्टिभागस्य षट् चत्वारिंशत् सप्तपष्टिभागाः-(२ ) एतावन्तो मुहूर्ताद्या चूर्णिकारूपाः शेषाः यदा तिष्ठन्ति शतभिषानक्षत्रस्य तत्रैव वर्तमानश्चन्द्रो द्वितीयां हैमन्ती मावृत्तिप्रवर्त्तयति चन्द्र इति ॥ कथमेतदवसीयत इति चेदुच्यते-पूर्वोक्तगाथाप्रदर्शितक्रमापेक्षया द्वितीया माघचंद्र कौन नक्षत्र के साथ योग प्राप्त करके प्रवर्तित करता है ? इस प्रकार श्री गोतमस्वामी के प्रश्न को सुनकर उत्तर में श्रीभगवान् कहते हैं-(ना सयभिसयाहिं) शतभिषा नक्षत्र सौ तारावाला होने से यहां पर बहुवचन कहा गया है। उस समय चंद्र शतभिषा नक्षत्र के साथ योग युक्त रहता है, इस प्रकार सामान्य रीति से उत्तर देकर पश्चात् उसके समयविभाग पूर्वक कहते हैं-(सयभिसयाणं दुन्नि मुहुत्ता अट्ठावीसं च बावट्ठिभागा मुहुत्तस्स बावहि भागं च सत्तहिहा छेत्ता चत्तालीसं चुणिया भागा सेसा) शतभिषा नक्षत्र का दो मुहूर्त तथा एक मुहूर्त का बासठिया अठाईसभाग तथा बासठिया एक भाग का सडसठिया छियालीस भाग (२।३।२७) इतने प्रमाण मुहूर्तादि शतभिषा नक्षत्रका चूर्णिकादि भागशेष जब रहता है, वहां पर चंद्र वर्तमान होकर दूसरी हेमन्त काल की आवृत्ति को प्रवर्तित करता है। यह किस प्रकार होता है ? इसके लिये कहते हैंસાથે વેગ પ્રાપ્ત કરીને પ્રવર્તિત થાય છે. આ પ્રમાણે શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને तना उत्तरभां श्रीभगवान् ४ छ.-(ता सयभिसयाहिं) तामषा नक्षत्र से ताशवाणु હોવાથી અહીં બહુવચનનો પ્રયોગ કરેલ છે. તે સમયે ચંદ્ર શતભિષા નક્ષત્રની સાથે ગયુક્ત રહે છે. આ પ્રમાણે સામાન્ય રીતે ઉત્તર આપીને તે પછી તેના समय विभागनु थन ४२ छे. (सयमिसयाणं दुण्णिमुहुत्ता अट्ठावीसं च बावट्टिभागा मुहुत्तस्स बावद्विभाग च सत्तद्विहा छेत्ता च तालीसं चुणिया भागा सेसा) शतामपानक्षत्रना બે મુહુર્ત તથા એક મુહૂર્તના બાસઠયા અઠયાવીસભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા બેંતાલીસભાગ (રાફ, ૪) શતભિષા નક્ષત્રના આટલા પ્રમાણ મુહૂર્તાદિભાગ શેષ જ્યાં રહે ત્યાં ચંદ્ર વર્તમાન રહીને બીજી હેમંત કાળની આવૃત્તિને પ્રવર્તિત કરે છે. આ કેવી રીતે થાય છે? તે માટે કહે છે. પૂર્વોક્ત ગાથામાં બતાવેલ કમથી
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: