Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ७६ द्वादश प्राभृतम्
६०३
वर्षाभाविनीं वार्षिकीं - वर्षाकालोद्भवां-दक्षिणायनगतिरूपामावृत्तिं भूयो भूयः परावर्तनस्व रूपां गतिं चन्द्रः केन नक्षत्रेण युनक्ति ? - केन नक्षत्रेण सह युक्तः सन् तां चतुर्थी वार्षिकी मावृत्तिं प्रवर्त्तयतीति गौतमस्य प्रश्नविषयं ज्ञात्वा भगवानाह - 'ता रेवतीहिं' तावद्रेवतीभिः । तावदिति पूर्ववत् रेवतीभिः - रेवतीनक्षत्रेण सह युक्तः सन् चतुर्थीमावृत्तिं चन्द्रः परिपूरयति ।, रेवतीनक्षत्रस्य त्रितारकत्वाद्बहुवचनम् । अथास्यैव समयविभागं दर्शयति- 'रेवतीणं पणवीसं मुहुत्ता बावट्ठभागा मुहुत्तस्स बावद्विभागं च सत्तट्ठिहा छेत्ता बत्तीसं चुण्णिया भागा सेसा' रेवतीनां पञ्चविंशतिर्मुहूर्त्ता: द्वाषष्टिभागा मुहूर्त्तस्य, द्वाषष्टिभागं च सप्तषष्टिधा छित्वा द्वात्रिंशच्चूर्णिकाभागाः शेषाः ॥ - रेवतीनां रेवती नक्षत्रस्य यदा पञ्चविंशतिमुहूर्त्ताः, एकस्य च मुहूर्त्तस्य द्वाषष्टिभागाः, तथा एकस्य च द्वाषष्टिभागस्य द्वात्रिंशत् सप्तषष्टिभागा अर्थात् (२५ । ३ । एतावन्तो मुहर्त्ताद्याश्चूर्णिका भागा यदा अवशिष्टास्तिष्ठन्ति तदा तत्रैव वर्त्तमानञ्चन्द्रतुर्थी वार्षिकीं गतिं परिपूरयतीत्यर्थः । कथमेतदवसीयत इति चेदुच्यतेवर्षा काल की आवृत्ति अर्थात् वारंवार परावर्तन रूप गति को चंद्र कौन से नक्षत्र के साथ योग युक्त होकर उस चौथे वर्ष की आवृत्ती को प्रवर्तित करता है ? इस प्रकार श्री गौतमस्वामी के प्रश्न को सुनकर उत्तर में श्री भगवान् कहते हैं - (ता रेवतीहिं) रेवती नक्षत्र के साथ योग करके चंद्र चौथी आवृत्ति को प्रवर्तित करता है । रेवती नक्षत्र तीन तारा वाला होने से यहां सूत्र में बहुबचन से निर्देश किया है । अब इसका समय विभाग प्रदर्शित करते हैं( रेवतीणं पणवीसं मुहुत्ता बावट्ठिभागा मुहुत्तस्स बावट्टिभागं च सत्तट्टहा छेत्ता बत्तीसं चुणियाभागा सेसा) जब रेवती नक्षत्र का पचीस मुहूर्त तथा एक मुहूर्त का बासठ भाग तथा एक बासठिया भाग का सडसठिया बत्तीस चूर्णिका भाग (२५ । इतने प्रमाण मुहूर्तादि चूर्णिका भाग जब अब शेष रहता है, तब वहां रहा हुवा चंद्र चौथी वर्षा काल की आवृत्ति को पूरित અર્થાત્ વારંવાર જવા આવવા રૂપ ગતિને ચંદ્ર કયા નક્ષત્રની સાથે ચેાગ કરીને એ ચાથા વર્ષોંની આવૃત્તિને પ્રતિત કરે છે? આ પ્રમાણે શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને उत्तरभां श्रीभगवान् उडे छे.- ( ता रेवतीहि ) रेवती नक्षत्रनी साथै योग उरीने चंद्र थोथी આવૃત્તિને પ્રવૃતિ ત કરે છે. રેવતી નક્ષત્ર ત્રણ તારાવાળુ હોવાથી સૂત્રમાં બહુવચનથી अडेस छे. हवे तेनो समय विभाग प्रदर्शित ४२ छे. - (रेवतीणं पणवीसं मुहुत्ता बट्टभागा मुहुत्तस्स बावट्टिभागं च सत्तट्ठिहा छेत्ता बत्तीसं चुण्णियाभागा सेसा) न्यारे रेवती નક્ષત્રના પચીસ મુહૂત તયા એક મુહૂતના ખાસઠ ભાગ તથા ખાસિયા એક ભાગના સડડિયા બત્રીસ ચૂર્ણિકા ભાગ (રપ) આટલા પ્રમાણના મુહૂર્તાદિ ચૂર્ણિકાભાગ જ્યારે બાકી રહે ત્યારે ત્યાં રહેલ ચંદ્ર વર્ષાકાળની ચેાથી આવૃત્તિને પૂતિ કરે છે. આ કેવી રીતે થાય છે? તે ખતાવે છે. અહી પહેલા બતાવેલ ક્રમ પ્રમાણે શ્રાવણ માસ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨
-