Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ७६ द्वादश प्राभृतम च मुहूर्तस्य चतुःपञ्चाशति द्वापष्टिभागेषु, एकस्य च द्वापष्टिभागस्य चत्वारिंशति सप्तषष्टिः भागेषु शेषेषु सत्सु चन्द्रस्तृतीयां श्रावणमासभाविनी दक्षिणायनगतिरूपां वार्षिकी. मावृत्तिं प्रवर्त्तयतीति ॥ ___ अथ-सम्प्रति-सूर्यनक्षत्रयोगविषयकं प्रश्ननिर्वचनपूर्वकं प्रश्नसूत्रमाह-तं समयं च णं सूरे केणं णक्खत्तेण जोएइ ?' तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति ? ॥तस्मिन् समये-वार्षिकी तृतीयावृत्तिप्रवर्तनसमये 'ण' इति वाक्यालङ्कारे सूर्यः केन नक्षत्रेण युनक्ति ?-केन नक्षत्रेण सह युक्तो भवतीति गौतमस्य प्रश्नस्ततो भगवानाह-'ता पूसेणं, पुसस्स तं चेव जं बितियया' तावत् पुष्येण, पुष्यस्य तथैव यथा द्वितीयया ॥ तावदिति प्रागवत् तृतीयावृत्तिसमये सूर्यः पुष्येण-पुष्यनक्षत्रेण सह युक्तो भवतीति सामान्यमुत्तरंदत्वापि मुहूर्त विभागदर्शनार्थ कथयति यत् पुष्यनक्षत्रस्य मुहूर्त्तविभागस्तथैव विज्ञेयो यथा द्वितीयावृत्तौ विभागः प्रतिपादितोऽस्ति । एक मुहूर्त का बासठिया चोपन भाग तथा बासठिया एक भाग का सडसठिया चालीस भाग शेष रहने पर चंद्र दक्षिणायनगतिरूप श्रावण मास. भाविनी तीसरी वार्षिकी आवृत्ति को प्रवर्तित करता है। __अब सूर्यनक्षत्रयोग विषयक प्रश्न निर्वचन रूप प्रश्न सूत्र कहते हैं-(तं समयं च णं सूरे के णं णक्खत्ते णं जोएइ) वर्षाकाल की तीसरी आवृत्ति के प्रवर्तन काल में सूर्य कौन नक्षत्र के साथ योग करता है ? इस प्रकार श्री गौतमस्वामी के प्रश्न को सुनकर उत्तर में श्री भगवान् कहते हैं-(ता पूसे णं, पूसस्स तं चेव जं बितियया) तीसरी आवृत्ति के समय में सूर्य पुष्य नक्षत्र के साथ योग युक्त रहता है, इस प्रकार सामान्य से उत्तर देकर उसके मुहूर्त विभाग दूसरी आवृत्ति का कथन में जिस प्रकार प्रतिपादित किया गया है, उसी प्रकार से समझ लेवें, यहां पर इस प्रकार से मुहूर्त विभाग होते हैમુહૂર્તના બાસડિયા ચેપન ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા ચાલીસ ભાગ શેષ રહે ત્યારે ચંદ્ર દક્ષિણાયન ગતિરૂપ શ્રાવણ માસ ભાવિની વાર્ષિકી ત્રીજી આવૃત્તિને પ્રવર્તિત કરે છે.
वे सूर्य नक्षत्र सधी प्रश्न नियन३५ सूत्र वामां आवे छे.-(त समय च ण सूरे केणं णक्खत्तेणं जोएइ) वर्षानी श्री मावृत्तिना प्रपतनम सूर्य या નક્ષત્રની સાથે ભેગ કરે છે? આ પ્રમાણે શ્રી ગૌતમસ્વામીન પૂછવાથી ઉત્તરમાં શ્રીભગवान् ४ छ.-(ता पूसेणं पूसस्स तं चेव ज बितियया) त्री० मावृत्तिना समयमा સૂર્ય પુષ્ય નક્ષત્રની સાથે ચેગ યુક્ત હોય છે. આ રીતે સામાન્ય રીતે ઉત્તર કહીને તેના મુહૂર્તવિભાગ બતાવવાના ઉદ્દેશથી કહે છે-જે પ્રમાણે પુષ્ય નક્ષત્રના મુહુર્ત વિભાગ બીજી આવૃત્તિના કથનમાં પ્રતિપાદિત કરવામાં આવેલ છે એજ પ્રમાણે અહીંયા પણ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2