Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६०२
सूर्यप्रज्ञप्तिसूत्रे अत्र वचनसामर्थ्यादिदमवधेयम् 'पूसस्स एगूणवीसं मुहुत्ता तेत्तालीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्टिहा छेत्ता तेत्तीसं चुणिया भागा सेसा' पुष्यस्यैकोनविंशतिमुहूर्तास्त्रिचत्वारिंशच द्वापष्टिभागा मुहूर्तस्य द्वाषष्टिभागं च सप्तपष्टिधा छित्वा त्रयस्त्रिंशच्चूणिकाभागाः शेषाः ॥ अर्थात् (१९ ।।.) एतत्प्रमाणाभागाः यदा पुष्य नक्षत्रस्य शेषास्तिष्ठन्ति तत्रैव वर्तमानः सूर्यस्तृतीयां वार्षिकी श्रावणमासभाविनीमावृत्तिं प्रवर्तयतीत्यभिप्रायः। अत्राङ्कोत्पादनप्रकारस्त्ववसूत्रे प्रथमं प्रतिपादित एव, पुनः पिष्टपेषणे नालम् ॥ अथ सम्प्रति-चतुर्थ्यावृत्तिविषये प्रश्नसूत्रमाह-'ता एएसि णं पंचण्हं संवच्छराणं चउत्थं वासिक्किं आउहि चंदे केणं णक्खत्तेणं जोएइ ?' तावदेतेषां पञ्चानां सम्वत्सराणां चतुर्थी वार्षिकीमावृत्तिं चन्द्रः केन नक्षत्रेण युनक्ति ?।-तावदिति पूर्ववत् एतेषां-पूर्वोदितानां चान्द्र-चान्द्राभिवतिचान्द्राभिवर्द्धितानां पञ्चानां संवत्सराणां मध्ये चतुर्थी-चतुर्थी(पूसस्स एगूणवीसं मुहुत्ता तेत्तालीसं च बावट्ठिभागा मुहुत्तस्स बावहिभागं च सत्तहिहा छेत्ता तेत्तीस चुणिया भागा सेसा) पुष्य नक्षत्र का उन्नीस मुहूर्त तथा एक मुहूर्त का बासठिया तयालीस भाग तथा बासठिया एक भाग का सासठिया तेतीस चूर्णिका भाग (१९ । Es) इतने प्रमाण भाग पुष्यनक्षत्र का शेष बचे वहां वर्तमान होकर सूर्य श्रावण मास भाविनी वर्षा काल की तीसरी आवृत्ति को प्रवर्तित करता है। यहां पर अंकोत्पादन दूसरी आवृत्ति के कथनावसर में वहां पर प्रतिपादित कर ही दिया है, अतः यहां पुनः उसको नहीं कहते।
अब चौथी आवृत्ति के विषय में प्रश्न सूत्र कहते हैं-(ता एएसि णं पंचण्हं संवच्छराणं चउत्थं वासिकि आउटिं चंदे केणं णक्वत्तेणं जोएइ) ये पूर्व कथित चांद्रादि पांच संवत्सरों में चौथी वर्षा संबंधी दक्षिणायन गतिरूप चौथी सभ से. ही तना भुत विमा म प्रमाणे थाय छ -(पूसस्स एगूणवीस मुहुत्ता तेत्तालीस च बावट्ठिभागा मुहुत्तस्स बावद्विभाग च सत्तढिहा छेत्ता तेत्तीस चुणिया भागा सेसा) पुष्य नक्षत्रन १८ मागणीस मुहूत मने मे मुतन सय तीस ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા તેવીસ ચૂર્ણિકા ભાગ (૧૯૨ે૨૩) આટલું પ્રમાણ પુષ્ય નક્ષત્રનું શેષ રહે ત્યાં રહીને સૂર્ય શ્રાવણમાસ ભાવિની વર્ષાકાળની ત્રીજી આવૃત્તિને પ્રવર્તિત કરે છે. અહીંયાં અંકેત્પાદન પ્રક્રિયા બીજી આવૃત્તિના કથન પ્રસંગે ત્યાં જે પ્રમાણે પ્રતિપાદિત કરેલ છે તે પ્રમાણે અહીં સમજી લેવી. અહીં તેને ફરી ઉલ્લેખ કરતા નથી.
वे याथी मावृत्ति विष प्रश्न सूत्र ४ामा ५ वे छे.-(ता एएसिणं पंचण्ह संवच्छराणं चउत्थ कासिक्किं आउढेि चंदे केण णक्खत्तेणं जोएइ) 24. पडेट वाम पास ચાંદ્રાદિ પાંચ સંવત્સરમાં ચોથા વર્ષ સંબંધી દક્ષિણાયન ગતિરૂપ ચેથી વર્ષાકાલની આવૃત્તિ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨