Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ७५ द्वादश ं प्राभृतम्
पञ्चदशभि र्गुण्यन्ते= ४ X १५ = ६० जातापष्टिः, अतो युगादितः श्रावणकृष्णप्रतिपदातः पष्टि दिवसानतीत्य चतुर्थ पर्व भाद्रशुक्लपूर्णिमारूपं गतम् । तदनन्तरं द्वाषष्टितमो दिवसस्तु आश्विन कृष्णप्रतिपदि द्वितीयारूपः परिसमापयतीत्यायाति, द्विरूपे तत्राधिक प्रक्षिप्ते६०+२=६२ जाता द्वाषष्टिः । इयं च द्वापष्टिर्यदि द्वापष्ट्या भाज्यमानास्यात्तदा निरंशं भागं प्रयच्छति - ६३ = १ लब्ध एककइत्यागतः प्रथमोऽवमरात्र इत्यविसंवादिकरणमिति ॥ - अथान्यः प्रश्नोयथा - कथित् पृच्छेद् यत् कस्मिन् पर्वणि द्वितीयायामवमरात्रीभूतायां तया द्वितीयया सह कदा तृतीयातिथिः परिसमाप्नोतीति प्रश्नकर्त्रा द्वितीया खलु उद्दिष्टा वर्त्तते तत्र गुणको द्विको धियते स च द्विको राशिः रूपाधिको विधेयः २+१=३ जातानि त्रीणि रूपात्मकानि तानि च द्विगुणी कर्त्तव्यानीति द्वाभ्यां गुण्यन्ते - ३+२=६ जाताः पट्ट, षट् च द्वितीया तिथिः समेति । पट् चैकत्रिंशद्युताः क्रियन्ते - ६ + ३१=३७ प्रत्येक पर्व पंद्रह तिथ्यात्मक होता है । अतः यहां पर आये हुवे चार पर्व को पंद्रह से गुणा करे - ४+१५ = ६० तो साठ होते है । अतः युगकी आदि श्रावण कृष्ण प्रतिपदा से साठ दिन को वीताकर चतुर्थ पर्व भाद्रपद शुक्ल पूर्णिमा रूप समाप्त हुवा । तत्पश्चात् बासठवां दिवस अश्विनकृष्ण प्रतिपदा की दूज को समाप्त करता है यह समझा जाता है । दो रूप अधिक करने से ६०+२=६२ बासठ होते हैं । इस बासठ को यदि बासठ से विभाजितकरे तब निरंशभाग लब्ध होता है - ६=१ इस प्रकार भाग करने से एक लब्ध होता है, अतः प्रथम अवमात्र आता है यह अविसंवादि करणतिथि है ।
५३५
अब दूसरा प्रश्न करते है जैसे की कोई पूछे की अवमरात्र रूप दूज उस दूज की साथ बीज की तिथि समाप्त होती है ? इस प्रकार प्रश्न कर्ताने दूजको उद्दिष्ट की है अतः यहां पर गुणकर राशि दो होती है । उस दो राशि को रूपाधिक करे २+१=३ तो तीन होते हैं, उनको दुगुनाकरे ३+२=६ तो छह होते
તેથી અહીં આવેલા ચાર પČના પંદરથી ગુણાકાર કરવે=૪૧૫=૦ તે। સાઈઠ થાય છે. તેથી યુગના આરંભ શ્રાવણ વદ એકમથી સાઇઠ દિવસ વીતાવીને ચેાથુપવ ભાદરવા શુદ પુનમે સમાપ્ત થાય છે. તે પછી ખાઠમા દિવસ આસોવદ એકમે ખીજ સમાપ્ત થાય છે તેમ સમજાય છે. એરૂપ અધિક કરવાથી ૬૦+૨=૨ બાસઠ થાય છે. આ ખાસઢના જો ખાસઢથી ભાગ કરવામાં આવે તે નિરશ ભાગ લબ્ધ થાય છે. તેથી પહેલી ક્ષય તિથિ આવે છે. આ અવિસંવાદિ કરણ તિથિ છે.
હવે ખીજો પ્રશ્ન કરવામાં આવે છે. કોઈ પૂછેકે-અવમરાત્ર રૂપ બીજની સાથે ત્રીજની તિથિ સમાપ્ત થાય છે? આ પ્રમાણે પ્રશ્નકર્તાએ બીજને ઉદ્દેશીને પ્રશ્ન કરેલ છે. તેથી અહી’યા ગુણકરાશિ એ રહે છે. એ એ રૂપ સંખ્યાને રૂપાધિક કરવી ર+૧=૩ તે ત્રણ થાય छतेने सभा वा उ+२=६तो छ थाय छे छ द्वितीया तिथी होय छे मा छभां
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨