Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५७३
सूर्यज्ञप्तिप्रकाशिका टीका सू० ७६ द्वादशप्राभृतम् शतानि चतुश्चत्वारिंशदधिकानि-७४४ । अत्रोच्यते-विशाखापर्यन्तानां नक्षत्राणां शोधनकानि षटू शतान्येकोनसप्तत्यधिकानीति ६६९ पूर्व संगृहीतं किल, अतः परमनुराधानक्षत्रस्य शोधनकं त्रिंशन्मुहूर्ताः ३० । ज्येष्ठायाः पञ्चदश १५ । मूलस्य शोधनकं त्रिंशदिति ३० । सर्वेषां योगः ६६९+३०+१५+३०=७४४ जातानि चतुश्चत्वारिंशदधिकानि सप्तशतानि मूलपर्यन्तानां नक्षत्राणां शोधनकानि शुद्धयन्तीत्युपपद्यन्ते ॥ गाथा-४५॥
ततश्च-'अट्ठसय मुगुणवीसा सोहणगं उत्तरा आसाढाणं'-अष्टशत मेकोनविंशतिः शोधनकमुत्तराषाढानाम्-अत्राष्टौशतानि समाहृतानीति अष्टशतमेकोनविंशत्यधिकमिति, . अत्रै तदुक्तं भवति-अष्टौशतान्येकोनविंशत्यधिकानि उत्तराषाढानाम्-उत्तराषाढापर्यन्तानां नक्षत्राणां शोधनकानि शोध्यानीति । यथात्र संगृह्यन्ते-पूर्व मूलनक्षत्रपर्यन्तानां समेषां नक्षत्राणां शोधनकांनि संगृहीतानि किल सप्तशतानि चतुश्चत्वारिंशदधिकानि ७४४ ततः परं पूर्वापाढानक्षत्रस्य शोधनकं त्रिंशन्मुहूर्ताः ३० । उत्तराषाढानक्षत्रस्य च पञ्चचत्वारिंशन्मुहूर्ताः तत्पश्चात् (मूले सत्तेव चोयाला) मूल पर्यन्त के नक्षत्र का शोधनक सातसो चुवालीस ७४४, होते हैं। यहां इस प्रकार कहा जाता है-विशाखा पर्यन्त के नक्षत्रों का शोधनक छहसो उनसित्तर ६६९ पहले प्रतिपादित कर कहा ही है, तत्पश्चात् अनुराधा नक्षत्र का शोधनक तीस मुहूर्त ३०, ज्येष्ठा नक्षत्र का पंद्रह १५, मूल नक्षत्र का शोधनक तीस ३०, ये सब का जोड ६६९+३०+ १५+३०७४४। इस प्रकार सातसो चुमालीस मूलपयन्त के नक्षत्रों का शोधनक शोधित हो जाते हैं। गाथा ४-५ ।
तत्पश्चात् (अट्ठसय मुगुणवीसा सोहणगं उत्तरा असाढाणं) आठसो उन्नीस मुहूर्त से उत्तराषाढा पर्यन्त के नक्षत्रों का शोधनक को शोधित करे, जो इस प्रकार किया जाता है-पहले मूल नक्षत्र पर्यन्त के सभी नक्षत्रों का शोधनक को संग्रहीत कर कह दिया है, वे सातसो चुवालीस होते हैं ७४४ । तत्पश्चात् पूर्वा नक्षत्र का शोधनक तीस मुहूर्त ३०, उत्तराषाढा नक्षत्र का पैंतालीस पछी (मूले सत्तेब चोयाला) भूण पतन नक्षत्रानुसाधन सातसयुभावीस ७४४ थाय છે. અહીંયાં આ પ્રમાણે કહેવામાં આવે છે.–વિશાખા પર્યન્તના નક્ષત્રોનું શોધનક છસે ઓગણસિત્તેર દલા પહેલાં પ્રતિપાદન કરીને કહ્યું જ છે. તે પછી અનુરાધા નક્ષત્રનું
ધનક ત્રીસ મુહૂર્ત ૩૦ જયેષ્ઠા નક્ષત્રના ૧૫ પંદર મૂલ નક્ષત્રનું શોધનક ૩૦ ત્રીસ मा अधाना सवाणे ६६+30+१५+30-७४४ २॥ प्रमाणे सातसयुमालीस भूण પર્યરતના નક્ષત્રનું શોધનક શોધિત થઈ જાય છે. (ગાથા ૪–૫)
ते पछी (अट्ठसय मुगुणवीसा सोहणगं उत्तरासाढाण) 13 मे स मुहूत थी ઉત્તરાષાઢા પર્યન્તના નક્ષત્રોના શેધનકને શધિત કરવું જે આ પ્રમાણે છે. પહેલાં મૂળ નક્ષત્ર પર્યન્તના બધા નક્ષત્રના શોધનકને એકઠા કરીને કહેલ જ છે. તે બધા મળીને
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: