Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५८७
सूर्यज्ञप्तिप्रकाशिका टीका सू० ७६ द्वादशप्राभृतम् प्रवर्तयतीति सामान्यमुत्तरं दत्वा पुनस्तस्यैव मृगशिरोनक्षत्रस्य मुहूर्तविभागं दर्शयति-'संठाणा णं एकारसमुहुत्ते उनतालीसं च बावद्विभागा मुहुत्तस्स बावद्विभागं च सत्तट्ठिहा छेत्ता तेप्पण्णं चुणिया भागा सेसा' संस्थानाना मेकादश मुहूर्त्ता ऊन चत्वारिंशच्च द्वापष्टिभागा मुहर्तस्य, द्वापष्टिभागं च सप्तपष्टिधा छित्वा त्रिपश्चाशच्चूर्णिका भागाः शेषाः । अत्र संस्थानशब्दस्य बहुवचनत्वे कारणं प्रतिपादितम्, तेन संस्थानानां संस्थानस्य-मृगशिरो नक्षत्रस्य तस्मिन् समये एकादशमुहूर्ताः, एकस्य च मुहूत्र्तस्य एकोनचत्वारिंशद् द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य त्रिपञ्चाशत सप्तषष्टिभागा चूर्णिकाभागाः शेषाः, अर्थात् ११॥ १६. द्वितीयावृत्तिप्रवर्तमानसमये चन्द्रयुक्तस्य मृगशिरा नक्षत्रस्य एतावन्तो भागाः शेषा भवन्तीत्यर्थः । कथमेतदवसीयत इति चेदत्र युक्तिरुच्यते-इह या श्रावणमासभाविनी द्वितीया आवृत्तिः कथ्यते सा तु पूर्वदर्शितक्रमगणनया समष्टित स्तृतीया आवृत्तिरस्ति में बहुवचन कहा है । अतः मृगशरनक्षत्र से युक्त चंद्र श्रावण मास भाविनी दक्षिणायन गति रूप सूर्य की दूसरी आवृत्ति को प्रवर्तित करता है। इस प्रकार सामान्यतया उत्तर कह करके पुनः उसी मृगशिरा नक्षत्र का मुहते विभाग दिखलाते हैं-(संठाणाणं एकारसमुहुत्ते ऊनतालीसं च बावट्ठिभागा मुहुत्तस्स बावहिभागं च सत्तढिहा छेत्ता तेपण्णं चुणियाभागा सेसा) संस्थान शब्द का बहुवचन विषयक कारण कह दिया है । मृगशिरा नक्षत्र का उस समय ग्यारहमुहूर्त तथा एक मुहूर्त का बासठिया उनचालीस भाग तथा बासठिया एक भाग का सडसठिया तिरपन चूर्णिका भाग शेष रहे अर्थात् ११।३। सूर्य की दूसरी आवृत्ति प्रवृत्त होने पर चंद्र के साथ योग युक्त मृगराशिरा नक्षत्र का इतना भाग शेष रहता है । यह किस प्रकार से होता है? सो उस विषय में युक्ति प्रदर्शित करते हैं-यहां पर जो श्रावणमास भाविनी दूसरी आवृत्ति कही जाती है उस को पूर्वप्रदर्शित क्रम से गिनने નક્ષત્રથી યુક્ત ચંદ્ર શ્રાવણમાસભાવિની દક્ષિણાયન ગતિરૂપ સૂર્યની બીજી આવૃત્તિને પ્રવર્તિત કરે છે. આ રીતે સામાન્ય પ્રકારથી ઉત્તર આપીને ફરીથી એ મૃગશિરા નક્ષત્રના મુહૂર્ત विमा मतावे छ.-(संठाणाणं एक्कारसमुहुत्ते उनतालीस च बावट्ठिभागा मुहुत्तस्स बावद्वि. भागं च सत्तद्विहा छेत्ता तेपण्णं चुण्णिया भागा सेसा) सयान शहना मडक्यन प्रयोगनु કારણ કહી દીધેલ છે. તે સમયે મૃગશિરા નક્ષત્રના અગીયાર મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા ઓગણચાલીસ ભાગ તથા બાસડિયા એક ભાગના સડસઠિયા ત્રેપન ચૂણિકા ભાગ શેષ રહે અર્થાત્ ૧૧૪ સૂર્યની બીજી આવૃત્તિ પ્રવૃત્ત થાય ત્યારે ચંદ્રની સાથે રહેલ મૃગશિરા નક્ષત્રને આટલે ભાગ શેષ રહે છે. આ કેવી રીતે થાય છે? તે બાબતમાં યુક્તિ બતાવે છે. અહીં જે શ્રાવણમાસભાવિની બીજી આવૃત્તિ કહેવાય છે તેને પહેલા બતાવેલ ક્રમથી ગણુત્રિ કરવાથી સમગ્રતાથી ત્રીજી આવૃત્તી થાય છે. તેથી આવૃત્તિના
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2