Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
S
५९२
सूर्यप्रज्ञप्तिमत्रे नानि, पञ्च हैमन्तानीति, एकस्मिन् सम्वत्सरे एक एव सूर्यनक्षत्रपर्यायो भवति, अयने च द्वे भवत स्तेन द्वाभ्यामयनाभ्यामेकः पर्यायो लभ्यते, तत्रोत्तरायणं कुर्वन् सूर्यः सर्वदा अभिजिदा नक्षत्रेण सह योग मुपागच्छति, दक्षिणायनं च कुर्वन् पुष्यनक्षत्रेण सह युक्तो भवति, तस्य च पुष्य नक्षत्रस्य एकोनविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य त्रिचत्वारिंशति द्वापष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशति सप्तपष्टिभागेषु शेषेषु सत्सु (१९ ) एतत्तुल्येषु शेषेषु सत्सु द्वितीयामप्यावृत्ति-द्वितीयां वार्षिकी मावृत्ति प्रवर्तयतीत्यर्थः, तथाचोक्तमन्यत्रापि
'अभितराहि नितो आइच्चो पुस्स जोगमुवगए से । सव्वा आउटिओ करेइ से सावणे मासे' ॥१॥ इत्यादि, अभ्यन्तराभिर्नीत आदित्यः पुष्य योग मुपागतः सः।
सर्वा आवृत्तीः करोति सः श्रावण मासे ॥१॥-छाया अभ्यन्तराभिर्दिभिनीतः-आभ्यन्तर दिक्स्थ मण्डलैराकर्षितः, आदित्यः-सूर्यः पुष्यकलिक होते हैं एक संवत्सर में एक ही सूर्यनक्षत्रपर्याय होता है, एवं एक संवत्सर में अयन दो होते हैं अतः दो अयनों से एक नक्षत्रपर्याय लभ्य होता है, उसमें उत्तरायण में सूर्य अभिजित् नक्षत्र के साथ योगयुक्त रहता है, एवं दक्षिणायन में पुष्य नक्षत्र के साथ योग करता है । पुष्य नक्षत्र का उन्नीस मुहूर्त तथा एक मुहूर्त का बासठिया तयालीस भाग तथा बासठिया एक भाग का सडसठिया तेतीस (१९। ३३+७) इतना प्रमाण शेष रहने पर वर्षाकाल की दूसरी आवृत्ति को सूर्य प्रवर्तित करता है। अन्यत्र कहा भी है।
"अभिताहिं नितो आइच्चो पुस्स जोगमुवगए से।
सव्वा आउट्टिओ करेह से सावणे मासे" ॥१॥ इत्यादि। अभ्यंतर दिग्मंडल से आकर्षित सूर्य पुष्यनक्षत्र के साथ योग प्राप्त करके દસ અયને થાય છે, તેમાં પાંચ અયન વર્ષાકાળ સંબંધી અને પાંચ અયન હેમન્તકાળના હોય છે, એક સંવત્સરમાં એક જ સૂર્ય નક્ષત્ર પર્યાય હોય છે, એક સંવત્સરમાં અને હોય છે તેથી બે અયનેથી એક નક્ષત્ર પર્યાય લબ્ધ થાય છે તેમાં ઉત્તરાયણમાં સૂર્ય અભિજીત્ નક્ષત્રની સાથે વેગ યુક્ત રહે છે, અને દક્ષિણાયનમાં પુષ્ય નક્ષત્રની સાથે ભેગ પ્રાપ્ત કરે છે. પુષ્ય નક્ષત્રને ઓગણીસ મુહૂર્ત તથા એક મુહૂર્તન બાસઠિયા તેંતાલીસ ભાગ તથા બાસડિયા એક ભાગના સડસડિયા તેત્રીસ ભાગ (૧લાઈ ૨૩ ) આટલું પ્રમાણે શેષ રહે ત્યારે વર્ષાકાળ રાબંધી બીજી આવૃત્તિને સૂર્ય પ્રવર્તિત કરે છે, અન્યત્ર કહ્યું પણ છે–
अभिंतराहि नितो आइच्चो पुस्स जोगमुपगए से । ___ सव्वा आउढिओ करेइ सो सावणे मासे ॥१॥ त्या આત્યંતર મંડળથી આકર્ષિત થયેલ સૂર્ય પુષ્ય નક્ષત્રની સાથે પેગ પ્રાપ્ત કરીને
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2