Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५७१
सर्यज्ञप्तिप्रकाशिका टीका सू० ७६ द्वादशप्राभृतम् शतैः रोहिणिकान्तानि शोधनकानि शुद्धयन्तीति ॥ ततश्च-'तिमु णव णउइएसु भवे पुणव्वसू ....' त्रिषु नवनवतिषु-नवनवत्यधिकेषु त्रिषु शतेषु-३९९ एभिः शोधनकैः पुनर्वसु नक्षत्रान्तानि शुद्धयन्ति । अत्र संग्रहो यथा-नवोत्तरैस्त्रिभिः शतैः रोहिणिका-रोहिणि. कान्तानि शुद्धयन्ति ३०९ । ततो मृगशिरा नक्षत्रस्य शोधनकं त्रिंशत् ३० । आर्द्रा नक्षत्रस्य शोधनकं पञ्चदश मुहर्ताः १५ । पुनर्वसोः पश्चचत्वारिंशन्मुहूर्नाः शोधनक ४५ मिति समेषां योगो नवनवत्यधिकं शतत्रयं भवति यथा-३०९+३०+१५+४५=३९९ इत्युपपद्यन्ते नवनवत्यधिकानि त्रीणि शतानि पुनर्वसु पर्यन्तानि शोधनकानि शुद्धयन्तीति ॥ ___ अथ-पंचेव अऊणपण्णा उत्तराफग्गू पश्चैवैकोनपश्चाशदुत्तरा फाल्गुनी-पञ्चशतानि एकोनपञ्चाशानि-एकोनपञ्चाशदधिकानि पञ्चशतानि उत्तराफाल्गुनी पर्यन्तानि, अर्थात् पञ्चभिः शतै रेकोनपश्चाशदधिकै रुत्तराफाल्गुनी पर्यन्तानि नक्षत्राणि शुद्धयन्ति, । तद्यथा-प्रतिपाद्यते-पूर्वसंगृहीतानि पुनर्वसुपर्यन्तानां नक्षत्राणां शोधनकानि-नवनवत्यनवसे रोहिणी पर्यन्त के नक्षत्र का शोधनक शोधित होते हैं, तत्पश्चात् (तिसु णव उइएसु भवे पुणव्वम्) तीनसो नव ३०९ इन शोधनक से पुनर्वसु पर्यन्त के नक्षत्र शुद्ध होते हैं। यहां इस प्रकार होता है-तीनसो नवसे रोहिणी पर्यन्त के नक्षत्र शुद्ध होते हैं ३०९, पश्चात् मृगशिरा नक्षत्र का शोधनक ३० तीस, आर्द्रा नक्षत्र का शोधनक पंद्रह १५ मुहूर्त, पुनर्वसु नक्षत्र का पैंतालीस ४५ मुहर्त इस प्रकार सब का जोड तीनसो निन्नाणु होता है ३९९ । जैसे की-३०९+३०+१५+४५=३९९ इससे यह फलित हुवा कि तीनसो निन्नाणु मुहूर्त से पुनर्वसु पर्यन्त के शोधनक शुद्ध होते हैं। __ अब (पंचेव अऊणपण्णा उत्तराफग्गू ) पांचसो उनचास से उत्तराफल्गुनी पर्यन्त के नक्षत्र शुद्ध होते हैं । वह इस प्रकार प्रतिपादित किया जाता है-पूर्व संग्रहीत पुनर्वसु पर्यन्त के नक्षत्रों का शोधनक तीनसो नन्नाणु ३९९ है तत्पनक्षत्रोना धन धन पाय छे. ते पछी (तिसु णव ण उइएसु भवे पुणव्वसु) से। નવ ૩૦ આ શોધનકથી પુનર્વસુ પર્યન્તના નક્ષત્ર શુદ્ધ થાય છે. અહીં આ રીતે થાય છે. ત્રણ નવથી રહિણી પર્યન્તના નક્ષેત્રે શુદ્ધ થાય છે. ૩૦ તે પછી મૃગશિરા નક્ષત્રનું ધનક ૩૦ ત્રીસ મુહૂર્ત આદ્રનક્ષત્રનું ધનક પંદર ૧૫ મુહૂર્ત પુનર્વસુ નક્ષત્રનું પિસ્તાલીશ મુહુર્ત આ રીતે બધા મેળવવાથી ત્રણસોનવ્વાણુ ૩૯ થાય છે. જેમકે૩૦૯+૩૦ +૧૫+૪૫=૩૯ આનાથી એ ફલિત થાય છે કે--ત્રણ નવાણુ મુહૂર્તથી પુનર્વસુ પર્યન્તના શોધનક શુદ્ધ થાય છે.
हवे (पंचेव अउणपण्णा उत्तराफग्गू) यांयसान्यापयासथी उत्तगुनी ५-तना નક્ષત્ર શુદ્ધ થાય છે. તે આ રીતે પ્રતિપાદિત કરવામાં આવે છે. પહેલાં સંગ્રહેલ પુનર્વસુ પર્યતન નક્ષત્રનું ધનક ત્રણ નવાણું છે. તે પછી પુષ્ય નક્ષત્રનું ધનક ત્રીસ ૩૦
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2