Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५८२
सूर्यप्रज्ञप्तिसूत्रे -१८३० अत्रहि षट् नक्षत्राणि शतभिषक प्रभृतीनि अर्द्धक्षेत्रत्वात् अर्द्धनक्षत्राणि, ततस्तेषां मध्ये प्रत्येकं सा स्त्रयस्त्रिंशत् सप्तषष्टिभागा भवन्ति, अतस्ते सा स्त्रयस्त्रिंशत् षइमि गुण्यन्ते-(३३३)x६x६-६७X3,=२०१ अत्र प्रथमं सवर्णनार्थ त्रयस्त्रिंशत् द्वाभ्यां संगुण्य एकं च तत्र क्षिप्त्वा जातं सप्तपष्टे र्भागद्वयं, ततो द्वाभ्यामपवर्तिताः षट् जातास्त्रयः, ततश्च सप्तषष्टिस्त्रिभि गुण्यन्ते जाते द्वे शते एकोत्तरे २०१। ततः षट् नक्षत्राणि उत्तराभाद्रपदादीनि द्वयर्द्धक्षेत्राणि ततस्तेषां मध्ये प्रत्येकस्य मानमेकं शतं सप्तषष्टिभागानाम्
। एकस्य च सप्तपष्टिभागस्याड़ , अर्थात् ('3) एतत् पभिर्गुण्यन्ते । अत्र सप्तषष्टिभागस्तु अन्तर्हितो ज्ञातव्यो भवति, तेनैतत् (१००+) पइभिगुण्यन्ते, तत्र प्रथम सवर्णनार्थ शतं द्वाभ्यां संगुण्य तत्रैकं प्रक्षिप्य जाते द्वे शते एकोत्तरे भागद्वयस्य-१००+ =34 ' ततश्चेदं षभिर्गुण्यते, गुणनार्थ न्यासः २०३४ ६=२०१४ ३=६०३ जातानि यहां पर शतभिषक आदि छ नक्षत्र अर्धक्षेत्र वाले होने से अर्धनक्षत्र कहे हैं। तदनन्तर उनमें प्रत्येक का सडसठिया साडे तेतीस भाग कहे हैं । अतः उन साडे तेतीस को छह से गुणा करे (३३३)+६=+६=६७४३=२०१ यहां पर पहले तेतीस को दो से गुणा करके उसमें एक का प्रक्षेप करे प्रक्षेप करने से सडसठिया दो भाग हुवा उसको दो से अपवर्तित करे तो तीन होते है, तत्पश्चात् सडसठ को तीन से गुणा करे गुणा करने से दो सो एक होता है २०१। तत्पश्चात् उत्तराभाद्रपदादि छह नक्षत्र व्यर्द्ध क्षेत्रवाले है, उन प्रत्येक का मान सउसठिया एक सो तथा सडसठिया भाग का आधा छ अर्थात् १००+ इतना होता है। इनको छ से गुणा करे । यहां सडसठिया भाग को अन्तर्गत समझ लें । अतः (१००+३) इस संख्या को छह से गुणा करे उनमें प्रथम सो को दो से गुणा करके उनमें एक प्रक्षिप्त करे तो दो सो एक होते हैं दो भाग का-१००४-२०१५ तत्पश्चात् इसको छ से गुणा અર્ધક્ષેત્રવાળા હેવાથી અર્ધનક્ષત્ર કહ્યા છે. તેઓ દરેકના સડસઠિયા સાડીતેત્રીસ ભાગ हस छे. तेथी मे सातत्रीसना छथी गुए।४।२ ४२३॥ (333)+F+६=१७+3=२०१ मही પહલા તેત્રીસને બેથી ગુણાકાર કરે તેમાં એકને ઉમેરે ઉમેરવાથી સડસઠિયા બે ભાગ થાય છે. તેને બેથી અપવર્તિત કરવાથી ત્રણ થાય છે. તે પછી સડસઠને ત્રણથી ગુણાકાર કરો ગુણાકાર કરવાથી બસો એક થાય છે. ૨૦૧ા તે પછી ઉત્તરાભાદ્રપદા વિગેરે છે નક્ષત્ર કયર્ધક્ષેત્રવાળા છે તે દરેકનું પ્રમાણ સડસઠિયા એક ૨૧ તથા સડસઠિયા सानु मधु १ अर्थात् १००+३ माथाय छे. मानो छथी गुस२ ४२वी मी સડસઠિયા ભાગને અન્તર્ગત સમજી લે, તેથી ૧૦૦ આ સંખ્યાને છથી ગુણાકાર કરવો આમાં પહેલાં તેની સંખ્યાને બેથી ગુણાકાર કર બેથી ગુણાકાર કરીને તેમાં मे भेरव त यसो ४ थाय छे. मे लाना १००३-२०१४' =२३ त ५छी माना
१
२००+१
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: