Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ७६ द्वादशप्राभृतम्
५६९ करणार्थ द्वाषष्टया गुण्यन्ते-+६२७ जातानि चतुः सप्तत्यधिकानि षोडशशतानि, सप्तषष्टया च पुनर्भागे हृते २४+ लब्धा चतुर्विंशति षिष्टिभागाः शेषा स्तिष्ठन्ति षट्षष्टि स्तेचैकस्य द्वापष्टिभागस्य सत्काः सप्तपष्टिभागाः, ९ इति यथोक्त मुपपद्यतेऽभिजिन्नक्षत्रस्य शोधनकमिति ॥३॥
इत्येवमभिजिन्नक्षत्रस्य शोधनकं तृतीयकरणेन प्रतिपाद्य सम्प्रति शेषनक्षत्राणां शोधनकानि प्रतिपाद्यन्ते 'उगणटुं' इत्यादिना गाथात्रयेण-'उगुणहूं' एकोनषष्टयधिकं शतमिति १५९० 'पोट्ठवया' प्रोष्ठपदा-उत्तराभाद्रपदा, अत्रैतदुक्तं भवति एकोनपष्टयधिकेन शतेन अभिजिदादीनि उत्तराभाद्रपदान्तानि नक्षत्राणि शुद्धयन्तीति भावः । कथमेतत् प्रभवतीति विचायते अभिजितो नक्षत्रस्य शोधनकं नवमुहर्ताः ९ । श्रवणा नक्षत्रस्य शोधनकं त्रिंशन्मुइनका बासठ भाग करने के लिये बासठ से गुणा करे +६२= गुणा करने से सोलह सो चुमोतर होते हैं । इनका फिरसे सडसठ से भाग करे २४
भाग करने से बासठिया चोवीस भाग लब्ध होते हैं। तथा छियासठ शेष बचता है, वे बासठिया एक भाग का सडसठिया भाग है। क्रम से अंकन्यास इस प्रकार से होता है ९६,६७ इस प्रकार अभिजित् नक्षत्र का यथोक्त प्रकार का शोधनक होता है।
इस प्रकार अभिजित् नक्षत्र का शोधनक तीसरे का द्वारा प्रतिपादित करके अब (उगुणटुं) इत्यादि तीन गाथाओं से शेष नक्षत्रों का शोधनक का प्रतिपादन करते हैं-(उगुणटुं) एकसो उनसठ १५९ (पोहवया) उत्तराभाद्रपदा यहां पर इस प्रकार कहा जाता है-एकसो उनसट से अभिजित् आदि उत्तरभाद्रपदा पर्यन्त के नक्षत्र शुद्ध होते हैं। यह किस प्रकार संभवित होता है वह विचारा जाता है-अभिजित् नक्षत्र का शोधनक नव मुहूर्त है ९, श्रवण બાસઠ ભાગ કરવા માટે બાસઠથી ગુણાકાર કરે. ૨૪+૬૨=
૧૪ ગુણાકાર કરવાથી સેળસેચુમોતેર થાય છે. અને ફરીથી સડસઠથી ભાગ કર ૧ ૧૬૪=૪૪ ભાગ કરવાથી બાસઠિયા વીસ ભાગ ૨ લબ્ધ થાય છે. અને છાસઠ શેષ વધે છે તે બાસઠિયા એક ભાગને સડસયિ ભાગ છે. કમથી અંકન્યાસ આ રીતે થાય છે. ત્યારે આ પ્રમાણે અભિજીત નક્ષત્રનું યથક્ત પ્રકારનું શોધનક થઈ જાય છે.
આ પ્રમાણે અભિજીત નક્ષત્રના શોધનકનું ત્રીજા કરણ દ્વારા પ્રતિપાદન કરીને હવે (उगुणटुं) इत्यादि । मायामा द्वारा पाश्रीना नक्षत्राना शधिननु प्रतिपादन ४२वामा आवे छे. (उगुण) असा माग सा58 १५६॥ (गेटुवया) उत्तराभाद्रपा मही या प्रमाणे કહેવામાં આવે છે. એકઓગણસાઈઠથી અભિજીત્ વિગેરે ઉત્તરાભાદ્રપદા પર્યાના નક્ષત્ર શુદ્ધ થાય છે. આ કેવી રીતે સંભવિત થાય છે? તે વિચારવામાં આવે છે.–અભિજીત નક્ષત્રનું ધનક નવમુહૂર્તનું છે લા શ્રવણ નક્ષત્રનું શોધનક ત્રીસ મુહૂર્ત ૩૦નું છે.
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: