Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५७८
सूर्यप्रज्ञप्तिसूत्रे स्पे च चूर्णिकाभागकरणार्थ सप्तपष्टया गुण्यन्ते ६x६७= एते च प्राक्तने राशौ द्वापष्टिभागस्य पष्टिः सप्तषष्टिभाग रूपे प्रक्षिप्यन्ते +:- जातानि चत्वारि शतानि द्वाषष्यधिकानि द्वापष्टिभागस्य सप्तसष्टिभागाना मिति । अथ च ये खलु अभिजिननक्षत्रस्य सम्बन्धिनः षट्पष्टिश्चूर्णिकाभागाः शोद्धथा आसन् तेऽपि पूर्वप्रतिपादितनियमेन सप्तभिर्गुण्यन्ते- +७= जातानि चत्वारिशतानि द्वाषष्टयधिकानि द्वापष्टिभागस्य सप्तपष्टिभागाना मिति एतानि अनन्तरोदितराशौ शोद्धयन्ते- - =० पश्चात् स्थितं शून्यमिति । अत आगतं यत् साकल्येनोत्तराषाढानक्षत्रे चन्द्रेण भुक्ते सति तदनन्तरमभिजितो नक्षत्रस्य प्रथमसमये युगे प्रथमा आवृत्तिः प्रवर्त्तते ॥ एतदेव प्रश्ननिर्ववतरीत्या प्रतिपादयति मूले-'ता एएसि णं पंचण्हं संवच्छराणं पढमं वासिक्किं आउटिं चंदे केणं णक्ख तेणे जोएइ ?' तावदेतेषां पञ्चानां संवत्सराणां प्रथमां सडसठ से गुणा करे +६७=१० गुणा करने से सडसठिया चार सो दो होते हैं। इनको पूर्व की राशि जो बासठिया भाग का सडसठिया साठ भाग है उनमें जोडे +5 इस प्रकार जोडने से बासठिया भाग का सडसठिया चार सो बासठ भाग होते हैं। ___ अब अभिजित् नक्षत्र का जो छियासठ चूर्णिका भाग शोध्य है उसको भी प्रतिपादित नियमानुसार सात से गुणा करे +७=२७ गुणा करने से बासठिया भाग का सडसठिया चार सो बासठ होते है। इनको पूर्वकथित राशि में से शोधित करे 500 शोधित करने से शून्य रह जाता है अर्थात् शेष कुछ भी नहीं रहता। इस से यह फलित होता है कि समग्र उत्तराषाढा नक्षत्र का चंद्र के साथ योग होने पर तत्पश्चात् अभिजित् नक्षत्र का प्रथम समय में युग की प्रथम आवृत्ति प्रवर्तित होती है। यही प्रश्न निर्वचनरूप से मूल में प्रतिपादित किया है-(ता एएसिणं पंचण्हं संवच्छराणं पढमं वासिक्कि સડસઠથી ગુણાકાર કરે. ૬૭=ગુણાકાર કરવાથી સડસડિયા ચારસો બે થાય છે. અને પહેલાની સંખ્યા જે બાસડિયા ભાગના સડસઠિયા સાઠ ભાગ છે. તેમાં ઉમેરવા
२१-दर 20 प्रमाणे भैरवाथी भासयि माना सठिया यारसे। બાસઠ ભાગ થાય છે.
હવે અભિજીત નક્ષત્રના જે છાસઠ ચૂર્ણિકાભાગ શોધ્યું છે તેનો પણ પ્રતિપાદિત नियम प्रमाणे सातथी गु४२ ४२३ ७=१६२६-० शधित ४२१ाथी शून्य २७ છે. અર્થાત્ શેષ કંઈ રહેતું નથી. આથી એમ ફલિત થાય છે કે સંપૂર્ણ ઉત્તરાષાઢા નક્ષત્રને ચંદ્રની સાથે ગ થાય ત્યારે અભિજીતુ નક્ષત્રના પહેલા સમયમાં યુગની પહેલી આવૃત્તિ પ્રવતિત થાય છે. આ જ પ્રમાણે પ્રશ્નોત્તરના રૂપમાં મૂળમાં પણ પ્રતિપાદિત ४२८. छ. (ता एएसि णं पंचण्ह संवच्छराणं पढम वासकिं आउढेि चंदे केणं णक्खत्तेणं
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2