Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५४२
सूर्यप्रज्ञप्तिसूत्रे
Sहोरात्रो भवति अर्थात् भाद्रकृष्णपक्षेऽधिकोऽहोरात्रः स्यात् । ततथाष्टमे पर्वणि गते सति faatrisanरात्रस्तृतीयश्वातिरात्रो द्वादशे पर्वणि गते सति, पोडशे पर्वणि गते च चतुर्थीऽतिरात्रः समुत्पद्येत । विंशतितमे पर्वणि परिसमाप्ते च पञ्चमोऽधिकरात्रः समापतेत् । पश्चातिरात्रः चतुर्विंशतितमे पर्वणि गते सति समागच्छेत् । उक्तञ्चमूले- 'चउत्थे पच्चे अमे पव्वे, बारसमे पव्वे, सोलसमे पव्वे, वीसइमे पव्वे, चउवीस इमे पव्वें' इति । अवमरात्राश्च कर्ममासद्वयमपेक्ष्य चान्द्रमासचिन्तायां भवन्ति, अर्थात् अवमरात्राः कर्म्ममाससजातीयाः - सावनात्मका भवन्तीति सिद्धयति, चान्द्रसावनान्तरमवमानीतिनियमदर्शनात्, चान्द्रमासाश्च श्रावणाद्याः भवन्त्यतो वर्षाकालस्य श्रावणादेरित्युक्तं भावितं च प्राक् । सम्प्रति - यमपेक्ष्य अतिरात्रो भवति, यंचापेक्ष्य अवमरात्रश्च संजायते तदेतत् प्रतिपादयति अन्यम्भ करके चौथा पर्वगत होने पर एक अहोरात्र अधिक होता है । अर्थात् भाद्र कृष्णपक्ष में अधिक अहोरात्र होता है । तत्पश्चात् आठवां पर्व समाप्त हो जाने पर दूसरा अधिक अहोरात्र एवं तीसरा अधिक अहोरात्र बारहवां पर्व समाप्त होने पर होता है । सोलहवां पर्व वीत चुकने के पश्चात् चतुर्थ अधिक अहोरात्र होता है, वीसवां पर्व समाप्त होने पर पांचवां अधिक अहो - रात्र समाप्त होता है । चोवीसवां पर्व समाप्त होजाने पर छठा अहोरात्र अधिक होता है । मूल में कहा भी है- (उत्थे पब्वे, अट्ठमे पब्वे, बारसमे
वे सोलसमे पच्वे, वीसइमे पब्वे, चउवीसइमे पच्चे) इति अवमात्र क्षय तिथि दो कर्ममास की अपेक्षा से चांद्रमास की विचारणा में होता है । अर्थात् अवमरात्र कर्ममास के सजातीय अर्थात् सावन मास रूप होते हैं यह सिद्ध होता है | चांद्र एवं सावन का अन्तर अवम होता है यह नियम कहा गया है ।
चांद्रमास श्रावण से होते हैं, अतः वर्षाकाल के श्रावणादि से इस प्रकार ચાથુ પત્ર પુરૂ થાય ત્યારે એક અહારાત્ર અધિક થાય છે. અર્થાત્ ભાદરવા વદમાં અધિક અહેારાત્ર આવે છે તે પછી આઠમું પર્વ સમાપ્ત થાય ત્યાર પછી બીજે અધિક અહોરાત્ર અને ત્રીજી અધિક અહેારાત્ર બારમુ ષ સમાપ્ત થયા પછી આવે છે. અને સાળસુ પ વીત્યા પછી ચાથુ અધિક અહારાત્ર આવે છે. વીસમું પર્વ સમાપ્ત થયા પછી પાંચમું અધિક અહેારાત્ર સમાપ્ત થાય છે. ચાવીસમું પર્વ સમાપ્ત થયા પછી છઠ્ઠું અહેાरात्र सधि होय छे. भूणभां धुप छे.-- (चउत्थे पव्वे, अद्रुमे पवे, बारसमे पव्वे, सोलसमे पळवे, वीसइमे पत्रे, चवीसइमे पधे) इति भवभरात्र -क्षयतिथि भासनी અપેક્ષાથી ચાંદ્રમાસમાં થાય છે. અર્થાત્ અવમરાત્રક માસની સજાતીય અર્થાત્ સાન માસરૂપ હાય છે. તેમ સિદ્ધ થાય છે. ચાંદ્ર અને સાવનનું અ ંતર અવમ હેાય છે. આ પ્રમાણે નિયમ કહેલ છે.
ચાંદ્રમાસ શ્રાવણુથી થાય છે. તેથી વર્ષાકાળના શ્રાવણાદિથી તેમ પહેલાં કહેવામાં
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨