Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ७५ द्वादशप्राभृतम् त्रापि प्रतिपादितया गाघया
"छच्चेव य अइरत्ता आइच्चा उ हवंति माणाहि ।
छच्चेव ओमरत्ता चंदा उ हवंति माणाहिं ॥१॥ छाया-पट् चैव च अतिरात्रा आदित्या स्तु भवन्ति मानैः ।
पट चैव अवमराजाश्चान्द्रास्तु भवन्ति मानैः ॥ १ ॥ अस्या गाथायाः भावार्थस्तु अयमेव यत् ये षट् अतिरात्राः प्रतिपादिताः एकस्मिन् संवत्सरे, ते खलु आदित्या:-सौरात्मका भवन्ति (सौर सावनान्तरमतिरात्रा इति) परिभाषितत्वात । अत्रापि च कर्ममासमपेक्ष्य सूर्यमासचिन्ताया मतिरात्रो भावितः । एवमेव ये च पट् अवमरात्राः प्रतिपादितास्तेतु चान्द्रा:-चान्द्रजातीया भवन्ति (चान्द्रसावनान्तरमवमानी) ति प्रतिपादितत्वात् । अत्रापि चान्द्रमासमपेक्ष्य कर्ममासचिन्तायां भावितो वर्तते । तेनातिरात्रः सौरात्मकोऽचमरात्रश्च चान्द्रात्मक इति भावनीयः अतिरात्रा भवन्स्यादित्यात्-आदित्यपहले कहा है, अब जिसकी अपेक्षा करके अधिक अहोरात्र होता है एवं जिसकी अपेक्षा कर क्षय तिथि होती है, उसका प्रतिपादन करते हैं उसको प्रतिपाद करनेवाली अन्यत्र कही गई गाथा इस प्रकार है
छच्चेव अइरत्ता आइच्चा उ हवंति माणाहिं।
छकचेव ओभरत्ता चंदा उ हवंति माणाहिं ॥१॥ - इस गाथा का भावार्थ इस प्रकार है-ये छ अतिरात्र-अधिक तिथि एक संवत्सर में प्रतिपादित की है। वे संवत्सर सौर होते हैं। कारण की सौर सावन के अंतर में अवमरात्र होते हैं यह प्रतिपादित किया गया है, यहां पर भी चांद्रमास की अपेक्षा से कर्ममास की विचारणा भावित की है। अतः अतिरात्र-वृद्धि सौरसंवत्सरात्मक एवं अवमरात्र-क्षयतिथि चांद्रसंवत्सरात्मक होता है ऐसी भावना करलेवें । आदित्य की अपेक्षा से कर्भमास की विचाઆવેલ છે. હવે જેની અપેક્ષા કરીને અધિક અહોરાત્ર થાય છે. અને જે અપેક્ષાથી ક્ષય તિથિ થાય છે, તેનું પ્રતિપાદન કરવામાં આવે છે. આ વિષયનું પ્રતિપાદન કરવાવાળી અન્યત્ર કહેવામાં આવેલ ગાથા આ પ્રમાણે છે.
छच्चेव अइरत्ता आइच्चा उ हवंनि माणाहिं ।
लकचेव ओमरता चंदा उ हवंति माणाहिं ॥१॥ આ ગાથાને ભાવાર્થ આ પ્રમાણે છે. આ છ અતિશાત્ર- અર્થાત્ અધિક તિથિ એક સંવત્સરમાં પ્રતિપાદિત કરેલ છે. તે સંવત્સર સરસંવત્સર છે. કારણ કે સૌર, સાવનના અંતરમાં અવમરાવ આવે છે. આ રીતે પ્રતિપાદન કરવામાં આવેલ છે. અહીંયાં પણ ચાંદ્રમાસની અપેક્ષાથી કર્મ માસની વિચારણું ભાવિત કરેલ છે. તેથી અતિરાત્ર-વૃદ્ધિ સોર સંવત્સરમાં અને અવમાત્ર ક્ષયતિથિ ચાંદ્રસંવત્સરમાં થાય છે. તેમ ભાવના કરી સમજી
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2