Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५५७
सूर्यज्ञप्तिप्रकाशिका टीका सू० ७६ द्वादशप्राभृतम् सप्त, पुनरेते पूर्वराशौ षट् पष्टयधिकशतत्रयरूपे प्रक्षेप्तव्या इति प्रक्षिप्यन्ते-३६६+७= ३७३ जातानि त्रिसप्तत्यधिकानि त्रीणि शतानि, एतेषां पञ्चदभिर्भागो हियते २४
लब्धा चतुर्विंशतिः, शेषास्तिष्ठन्ति त्रयोदशांशाः, अत आगतं प्रवर्तिते युगे तृतीया आवृत्ति दक्षिणायनगतिरूपा द्वितीयावृत्तिः श्रावणमासभाविनीनामावृत्तीनां मध्ये द्वितीयावृत्तिः किल चतुर्विशति पर्वात्मके प्रथमे संवत्सरेऽतिक्रान्ते सति श्रावणमासे कृष्णपक्षे त्रयोदश्यां तिथौ भवतीति सिद्धयति ॥ एवमेव यदि कश्चित पृच्छेद यत चतुर्थी आवृत्ति घिमासभाविनीनामावृत्तीनां द्वितीयावृत्तिरुत्तरायणगतिरूपा कस्यां तिथौ भविप्यतीति जिज्ञासायां चतुर्थी आवृत्तिः किल उक्ता तेन चत्वारो ध्रियन्ते ते च पूर्ववत् रूपोना विधेयः ४-१=३ जाता स्वयः, एभिर्गुणकै स्यशीत्यधिकशतं गुण्यते यथा१८३४३=५४९ जातानि एकोनपञ्चाशदधिकानि पञ्चशतानि, अत्र गुणकः किल त्रिक इनको रूपाधिक करे ६+१=७ तो सात होता है । इनको पूर्वराशि जो तीनसो छियासठ है इस के साथ जोडे-३६६+७=३७३ प्रक्षेप करने से तीनसो तिहतर होते हैं, । इन का पंद्रह से भाग करे %D२४६ भाग करने से चोवीस लब्ध होते हैं, तथा तेरह अंश शेष बचते हैं । इससे यह ज्ञात होता है कि प्रवर्तमान युग में दक्षिणायन की तीसरी आवृत्ति चौवीसवें पर्वात्मक प्रथम संवत्सर वीत जाने पर श्रावण मास के कृष्ण पक्ष में तेरहवी तिथि में होती है यह सिद्ध होता है। ___ इस प्रकार यदि कोई पूछे की चोथी आवृत्ति माघमास भाविनी की उत्तरायण गति रूप दूसरी आवृत्ति किस तिथि में होती है ? इस प्रकार की जिज्ञासा से चोथी आवृत्ति कही है अतः चार का अंक रक्खे, उसको पूर्व कथन के अनुसार रूपोन करे ४-१=३ तो तीन होता है, इन गुणक से एकसो तिरासी को गुणा करे जैसे की १८३४३=५४१ गुणा करने से पांचसो उन४२१॥ २+3=त छ थाय छे. तेने ३५थि४२१६-१७ तो सात थाय छ, से सातने पूर्व राशि 2 सछास छे तेनी साथे उभे२१। 386+७=3७3 Amalथी ત્રણસર થાય છે. તેને પંદરથી ભાગાકાર કરે 9 =૨૪ ભાગ કરવાથી ચોવીસ આવે છે. તથા તેર અંશ શેષ રહે છે. આનાથી એમ જાણવામાં આવે છેકે–પ્રવર્તમાન યુગમાં દક્ષિણાયનરૂપ ત્રીજી આવૃત્તિ થાય છે. શ્રાવણમાસ ભાવિની આવૃત્તિમાં બીજી આવૃત્તિ ચાવીસમા પર્વાત્મક પહેલું સંવત્સર વીતી ગયા પછી શ્રાવણમાસના કૃષ્ણપક્ષમાં તેરમીતિથીમાં થાય છે તેમ સિદ્ધ થાય છે.
એજ પ્રમાણે યદિ કઈ પૂછે માઘમાસ ભાવિની ચોથી આવૃત્તિની ઉત્તરાયણ ગતિરૂપ બીજી આવૃત્તિ કઈ તિથિમાં થાય છે? આ પ્રમાણેની જીજ્ઞાસાથી ચોથી આવૃત્તિ કહી છે. તેથી ચારનો અંક રાખે તેને પૂર્વ કથનાનુસાર રૂપોન કરવા. ૪-૧=૩ રૂપિન કરવાથી
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨