Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यशतिप्रकाशिका टीका सू० ७५ द्वादश प्राभृतम्
४६७
छाया - तत्र खलु इमे षड् ऋतवः प्रज्ञप्ताः, तद्यथा - प्रावृट् - वर्षारात्रः - शरत्-हेमन्तो ग्रीष्मः, तावत् सर्वेऽपि खलु एते चन्द्र ऋतवः द्वौ द्वौ मासाविति त्रिचतुः पञ्चाशता त्रिचतुः पञ्चाशता आदानेन गण्यमानौ सातिरेकाणि एकोनषष्ट्ये कोनषष्टि रात्रिन्दिवानि रात्रिन्दिवाग्रेण आख्यात इति वदेत् । तत्र खल इमे पटू अवमरात्राः प्रज्ञप्ताः, तद्यथा - तृतीये पर्वणि सप्तमे पर्वणि एकादशे पर्वणि पञ्चदशे पर्वणि एकोनविंशतितमे पर्वणि, त्रयोविंशतितमे पर्वणि तत्र खलु इमे षट् अतिरात्राः प्रज्ञप्ताः, तद्यथा - चतुर्थे पर्वणि अष्टमे पर्वणि द्वादशे पर्वणि षोडशे पर्वणि विंशतितमे पर्वणि चतुर्विंशतितमे पर्वणि षट्चैव च अतिरात्रा आदित्यानि भवन्ति मानानि । पट् चैव च अवमरात्रा चान्द्राणि भवन्ति मानानि ।। सू० ७५ ॥
टीक - चतुःसप्ततितमे सूत्रे पञ्चानां संवत्सराणां युगपत् प्रवर्त्तनं युगपनिवर्त्तनं च संवत्राणां वक्तव्यतां सप्रपञ्चमुक्त्वा सम्प्रति ऋतु वक्तव्यतामाह - 'तत्थ खलु' इत्यादिना, - 'तत्थ खलु इमे छ उडू पण्णत्ता' तत्र खलु इमे षट् ऋतवः प्रज्ञप्ताः ॥ तत्र - अस्मिन् मनुष्यलोके जम्बूद्वीपे प्रतिसूर्यसम्वत्सरे प्रतिचान्द्रसंवत्सरे च खलु इति नियतरूपेण इमे - वक्ष्यमाण स्वरूपाः षट्संख्यका ऋतवः प्रज्ञप्ताः - प्रतिपादिताः सन्ति । - तं जहा - पाउसे वरि सारते सरते हेमंते वसंते गिम्हे' तद्यथा - प्रावृट्ट वर्षारात्रः शरत् हेमन्तो वसन्तो ग्रीष्मः ॥ - तद्यथा - ऋतूनां नामानि - प्रथम ऋतुः प्रावृट्ट संज्ञकः, द्वितीयो वर्षारात्रः - वर्षारात्रि : - वर्षा - ऋतुरिति वा, तृतीयः शरदृतुः, चतुर्थी हेमन्तः, पञ्चमो वसन्तः, षष्ठो ग्रीष्मश्चेति षट् ऋतवः अब ऋतुओंका कथन करते हैं
टीकार्थ- चुमोतर वें सूत्र में पांचों : संवत्सरों का एक साथ का प्रवर्तन तथा एक साथ का निवर्तन तथा संवत्सरों का कथन विस्तृतरूप से कह कर अब ऋतुओंका कथन करते हैं - (तत्थ खलु इमे छ उडू पण्णत्ता) इस मनुष्यलोक में जंबूद्वीप में प्रतिसूर्य संवत्सर में एवं प्रति चांद्रसंवत्सर में निश्चित प्रकार से ये कथ्यमान प्रकार से छ ऋतुएं प्रतिपादित की गई हैं। (तं जहा ) जो इस प्रकार से हैं - ( पाऊ से वारिसारते सरते हेमंते गिम्हे) प्रथम ऋतु का नाम प्रावृ है, दूसरी वर्षारात्र अर्थात् वर्षाऋतु तीसरी शरदृऋतु, चौथी हेमन्त ऋतु, पांचवी वसन्त ऋतु एवं छट्ठी ग्रीष्मऋतु इस प्रकार छह ऋतुएं प्रज्ञप्त
હવે ઋતુઓનું કથન કરવામાં આવે છે.
ટીકા - માતેમા સૂત્રમાં પાંચે સવત્સરોનુ એક સાથે પ્રવન તથા એક સાથે નિવન તથા સ ંવત્સરતું કથન સવિસ્તર રીતે કહીને હવે ઋતુએ સ ંબંધી કથન કરવામાં भावे छे. (तत्थ खलु इमे छ उडू पण्णत्ता) मा मनुष्य सोम्मां यूद्वीपमा प्रत्येक सूर्य સંવત્સરમાં અને પ્રત્યેક ચંદ્રસવત્સરમાં નિશ્ચયરૂપે આ કહેવામાં આવનાર છ ઋતુ प्रतिपादित रेस छे. (तं जहा) ने आा प्रमाणे छे - ( पाउसे वरिसारते सरत्ते हेमंते वसंते गिम्हे) पहेली ऋतुनुं नाम आवृडू छे, मी ऋतुनुं नाम वर्षात्र अर्थात् वर्षाऋतु छे. ત્રીજી શરતૢઋતુ, ચાથી હેમન્તતુ, પાંચમી વસંતઋતુ અને છઠ્ઠી ગ્રીષ્મૠતુ છે. આ રીતે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨