Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ७५ द्वादश प्राभृतम्
अथान्यत् प्रतिपाद्यते - पूर्वोदितानाम् ऋतूनां मध्येक ऋतुः कस्यां तिथौ समाप्तिमुपयातीति परेषां प्रश्नावकाशमाशंक्य तत् परिज्ञानाय पूर्वाचार्योपदिष्टां करणगाथा मुपस्थापयति यथा'इच्छा उऊ विगुणिओ रूवृणो विगुणिआउ पव्वाणि । तस्सद्धं होइ तिही जत्थ समत्ता उऊ तीसं" ॥१॥ छाया - इच्छतु द्विगुणितो रूपोनो द्विगुणितस्तु
पर्वाणि । तस्यार्द्ध भवति तिथिर्यत्र समस्ता ऋतव स्त्रिंशत् ॥ १॥
४७७
व्याख्यामुखेनास्या गाथाया अक्षरगमनिका यथा - इच्छत्त:- यस्मिन् ऋतौ ज्ञातुमिच्छा स्यात् स इच्छर्त्तुः स च ऋतुर्भियते, ततश्च सा ऋतु संख्या ' विगुणिआ' द्विगुणिता - द्वाभ्यां गुणनीया, तस्माच्च गुणनफलात् 'रूवृणो' रूपोन: - एकेन रहितः कार्यः, ततश्च स रूपोनो राशि: 'विगुणिओ' द्विगुणितः - पुनरपि द्वाभ्यां गुणनीयः, गुणयित्वा च स्थानद्वये स्थापनीयः ततः एकत्र स्थापितो द्विगुणिताङ्को यावान भवति तावन्त्येव पर्वाणि प्रतिभावनी
अब अन्य विषयका प्रतिपादन किया जाता है- पूर्व कथित ऋतुमें कौनसी ऋतु कौनसी तिथि में समाप्त होती है ।
इस प्रकार अन्य के प्रश्नावकाश की आशंका करके उसको जानने के लिये पूर्वाचार्य कथित करणगाथा कहते हैं
इच्छा उऊ विगुणिओ रूवूणो विगुणिआउ पव्वाणि । तस्सद्धं होइ तिही जत्थ समत्ता उऊतीसं ॥ १ ॥
व्याख्या के बहाने से इस गाथाका अक्षरार्थ इस प्रकार से हैं । जिस ऋतुको जानना चाहे वह इच्छतु कहा जाता है । उस ऋतुको लेकर उसऋतु की संख्याको (faगुणया) दोसे गुणाकरे उस गुणनफलसे (रूणो ) एकन्यून करे तो वह रूपोनराशि (विगुणियो) फिरसे दोसे गुणाकरे एवं गुणा करके दो स्थान में रक्खे तत्पश्चात् एकरक्खा हुवा द्विगुणताङ्क जितना होता है, उतने સ્વ કલ્પનાથી ભાવના કરી સમજી લેવુ.
હવે શ્રી ક્ત વિષયનું પ્રતિપાદન કરવામાં આવે છે. પહેલાં કહેલ રૂતુમાં કઈ રૂતુ કઈ તિથિમાં સમાપ્ત થાય છે? આ રીતના અન્યના પ્રશ્નાવકાશની શકા કરીને તે જાણવા માટે પૂર્વાચાયે કહેલ કરણ ગાથા કહેવામાં આવે છે.
इच्छा उऊ विगुणिओ रुवगो विगुणआउ पव्वाणि । तस्सद्ध होइतिही जत्थ समत्ता उऊतीसं ॥ ॥
વ્યાખ્યાના બહાનાથી આગાથાને અક્ષરાથ આ પ્રમાણે છે, જે રૂતુને જાણવી હાય તે धन्छ मुडेवाय छे से ३तुने बने मे इतुनी संध्यानो (विगुणियां) मेथी शुशुअर उदय। अने से गुणुन इणथी (यूगो मे गोरखा १ मे इपोनराशिना (विगुणियो ) ફરીથી બેથી ગુણાકાર કરવા અને ગુણાકાર કરીને બે સ્થાનમાં રાખવા તે પછી એક તરફ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨