Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ७५ द्वादशप्राभृतम्
सेसासु चेव काहिइ तिहिमु ववहार गणिय दिवासु । मुहमेण परिल्लति ही संजायइ कमि पव्वंमि ॥२॥ रूवाहिगा उऊया विगुणा पव्वा हवंति कायव्या ।
एमेव हवइ जुम्मे एकत्तीसा जुया पया' ॥३॥ छाया-प्रतिपदि अवमरात्रः कदा द्वितीया समाप्यते तिथिः ।
द्वितीयया वा तृतीया तृतीयया वा चतुर्थी तु ॥१॥ शेषासु चैव काचित्सु तिथिषु व्यवहारगणितदृष्टासु । सूक्ष्मेण परिलक्ष्यते हि संजायते कस्मिन् पर्वणि ॥२॥ रूपाधिकाः ऋतुना द्विगुणाः पर्वाणि भवन्ति कर्त्तव्याः ।
एवमेव भवति युग्मे एकत्रिंशद् युजानि पर्वाणि ॥३॥ अथासामक्षरगमनिका व्याख्या-एकस्मिन् संवत्सरे द्वादशमासा भवन्ति, प्रत्येकस्मिन् मासे कृष्णशुक्लात्मकौ द्वौ पक्षौ भवतः, प्रत्येकस्मिन् पक्षे च प्रतिपद आरभ्यामावास्यां पञ्चदशी वा यावत् पञ्चदश तिथयो भवन्ति, तासां मध्ये प्रतिपदि अवमरात्री भूतायां सत्यां पुनः कस्मिन् पर्वणि-कस्मिन् पक्षे द्वितीया समाप्यते तिथि:-द्वितीया तिथिः समाप्स्यति-प्रतिपदा सह एकस्मिन्नहोरात्रे द्वितीयापि तिथिः समाप्तिमुपयास्यति, द्वितीयायां वा तिथौ अवमरात्री भूतायां कस्मिन् पर्वणि द्वितीयया सह तृतीयातिथिः समाप्ति मेष्यति, अथवा तृतीयायां तिथौ अवमरात्री भूतायां कस्मिन् पर्वणि चतुर्थी तिथिस्तृतीयया सह कइया विइया समप्पि ही इति ही) इत्यादि
इन गाथाओं का अक्षरार्थ पूर्वक व्याख्या कही जाती है-एक संवत्सर में बारह मास होते हैं, प्रत्येक मास में कृष्ण एवं शुक्ल इसप्रकार दो पक्ष होते है, तथा प्रत्येक पक्ष में प्रतिपदा से आरम्भ करके अमावास्या पर्यन्त पंद्रह तिथियां होती है। उनमें प्रतिपदा अवमरात्र होने पर पुनः किस पर्व में द्वितीया तिथि समाप्त होती है अर्थात् प्रतिपदा के साथ एक अहोरात्र में द्वितीया तिथि भी समाप्त होती है अथवा द्वितीया तिथि अवमरात्र हो तो द्वितीयातिथि किस पर्व में समाप्त होती है ? अथवा तृतीया तिथि अवमरात्र हो तो किस पर्वमें चतुर्थि तिथि तृतीया के साथ समाप्त होती है ? तथा चतुर्थि ४ामां आवे छ, (पडिवय ओमरत्ते कइया बिइया समप्पिही इतिही) त्याहि ॥ ॥थाએના અક્ષરાર્થ પૂર્વક વ્યાખ્યા કહેવામાં આવે છે–એક સંવત્સરમાં બાર માસ હોય છે, દરેક માસમાં કૃષ્ણ એ શુકલ આ પ્રમાણે બે પક્ષે હોય છે, તથા દરેક પક્ષમાં પડવાથી આરંભ કરીને અમાસ પર્યન્ત પંદર તિથિ હોય છે, તેમાં એકમ અવમાત્ર થાય ત્યારે ફરી કયા પર્વમાં બીજની તિથિ સમાપ્ત થાય છે? અથવા બીજની તિથિ અવમાત્ર થાય તે બીજની સાથે ત્રીજની તિથી કયા પર્વમાં સમાપ્ત થાય છે? અગર ત્રીજ તિથિ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2