Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ७५ द्वादशं प्राभृतम्
५२३
प्रतिनियतस्वभावस्य स्वरूपतो न कापि कदाचिदपि हानि रुपजायते, नवा कदाचित् कश्चिदपि स्वरूपोपचयो भवति तर्हि कथमेतदवमरात्र क्षयरात्र - अतिरात्र वृद्धिरात्रे ति प्रतिपादनमितिचेत्, प्रतिपाद्यते - सौर - चान्द्र - सावन - नाक्षत्राणां मासानां संवत्सराणां च परस्परं मास चिन्तापेक्षया सर्वमेतत् प्रभवति । तथाहि कर्ममासमपेक्ष्य चान्द्रमासस्य चिन्तायामवमरात्रस्य सम्भवः, एवमेव कर्ममासमपेक्ष्य सूर्यमास चिन्तायामतिरात्रस्य कल्पना भवति ॥ तथाचोक्तं ग्रन्थान्तरे
"कालस्स वहाणी व बुडी वा अवओि कालो । जाय बड्डो बढी मासाणं एकमेक्काओ || १ || " छाया - कालस्य नैवहानिर्नापि वृद्धिर्वा अवस्थितः कालः । जायते वृद्धिरवृद्धिर्मासाना मेकैकस्मात् ॥ १ ॥
अस्या भावार्थगमनिका व्याख्या यथा - कालस्य - समयस्य हानिर्वृद्धिर्वा कदाचिदपि हैं । परंतु यहां पर वस्तुतत्व को जानने के लिये सूर्यादि क्रिया से उपलक्षित काल का अनादि प्रवाह से प्रतिनियत स्वभाव को स्वरूपतः कदापि किसी भी प्रकार से हानी नहीं होती है, एवं कदापि किसी प्रकार से स्वरूप का उपचय भी नहीं होता है । तो इस अवमरात्र - क्षयरात्री या वृद्धि रात्रि किस प्रकार प्रतिपादित की है ? सो कहते हैं- सौर सावन एवं नाक्षत्र मासों का एवं संवत्सरों का परस्पर मास की विचारणा की अपेक्षा से यह सब हो जाता है । जैसे की कर्म मास को अपेक्षित करके सूर्य मास की विचारणा में अतिरात्रि की कल्पना होती है । ग्रन्थान्तर में कहा भी है
कालस्स नेव हाणी णविवुड्डी अवडिओ कालो । जाय बढो बडी मासाणं एकमेक्काओ ||१||
इसकी भावार्थ रूप व्याख्या इस प्रकार है- - काल की हानी या वृद्धि છે. પરંતુ અહીંયાં વસ્તુતત્વને જાણવા માટે સૂર્યાદિ ક્રિયાથી જણાતા કાળના અનાદિ પ્રવાહ પ્રતિનિયત સ્વભાવને વાસ્તવિકપણાથી કદાપિ કાઈ પણ પ્રકારથી હાની થતી નથી અને દાપિ કઈ પણ પ્રકારથી સ્વરૂપને ઉપચય પણ થતા નથી. તે આ અમરાત્ર-ક્ષયતિથિ અગર વૃદ્ધિ તિથિ કેવી રીતે પ્રતિપાદિત કરેલ છે? તે બતાવે છે. સૌર, સાવન, અને નાક્ષત્ર મહીનાએના અને સવત્સરોના પરસ્પરના માસના વિચારની અપેક્ષાથી આ સઘળું થઈ જાય છે. જેમ કે—ક`માસને અપેક્ષિત કરીને સૂર્ય સૂર્ય'માસની વિચારણામાં અતિ રાત્રિની અર્થાત્ વૃદ્ધિ તિથિની પના થાય છે. ગન્થાન્તરમાં કહ્યું પણ છે
कालस्स नेवहाणी ण वि वुढि अवट्ठिओ कालो ।
जाय वड्रो वढि मासाणं एकमेकाओ ||१||
આ કથનની ભાવારૂપ વ્યાખ્યા આ પ્રમાણે છે–કાળની હાની અથવા વૃદ્ધિ કાઈ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨