Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टोका सू० ७५ द्वादशप्राभृतम्
५२७ रात्रो भवति । यथात्र राशित्रयस्य स्थापना-+-६x६१ गुणनभजनक्रिया पूर्ववदेव कृता, अतः सिद्धयति यत् द्वापष्टया दिवसैरेकोऽवमरात्रो भवति । अत्रैतदुक्तं भवतिदिवसे २ अवमरात्रसत्कैकैकद्वाषष्टिभागवृद्धया द्वापष्टितमो भागः सम्झायमानो द्वाषष्टितमदिवसे मूलतः सिद्धयति यत् त्रिषष्टितमा तिथिः प्रवर्तते इति । एवं सति एकषष्टितमो योऽहोरात्रस्तस्मिन् एकषष्टितमा द्वाषष्टितमा च तिथिः क्षयत्वमुपगतेति द्वाषष्टितमा तिथिलों के पतितेति व्यवहियते, उक्तं च ग्रन्थान्तरे यथा-'एक्कसि अहोरत्ते दोवि तीही जत्थ णिहण मेज्जासु । सोत्थ तिही परिहायइ' ॥ ___ छाया-एकस्मिन् अहोरात्रे द्वेऽपि तिथी यदा निधनमेयाताम् । साऽत्र तिथिः परिहीयते....॥ एकस्मिन् एव अहोरात्रे यदा तिथिद्वयस्य पातो दृश्यते पञ्चाङ्गे तदा तत्र ठिया भाग प्राप्त हो सकता है तो बासठ दिन में कितना भाग प्राप्त हो सकता है ? इसप्रकार के अनुपात से एक अवमरात्र होता है । इसको जानने के लिये यहां पर तीन राशि की स्थापना + ६२ = ==१ गुणन भाजन क्रिया पूर्वकथितानुसार कर लेवें । इससे यह सिद्ध होता है कि बासठ दिनमें एक अवमरात्र अर्थात् क्षयदिवस होता है, यहां पर इसप्रकार कहा जाता हैप्रत्येक दिवस में अवमरात्र संबंधी एक एक बासठिया भाग की वृद्धि से बासठवें दिवस में बासठ भाग होता है । यह कथन मूल से भी सिद्ध होता है जैसे कि तिरसठ तिथि प्रवर्तित होती है । इसप्रकार होने से इकसठवां जो अहोरात्र है उसमें इकसठवीं या बासठवीं तिथि क्षय को प्राप्त होने से बासठ तिथि लोक व्यवहार में प्रतीत होती है। ग्रन्धान्तर में कहा भी है-(एकंमि अहोरत्ते दो वि तिही जत्थ णिहणमेजासु, सोत्थ तिही परिहायइ) एक अहोरात्र में जो दो तिथिकापात पंचांग में दिखता है, उसमें प्रथम तिथि अपने ही स्वरूप से એક એક બાસડિયા ભાગ પ્રાપ્ત થ ય તે બાસઠ દિવસમાં કેટલા ભાગ પ્રાપ્ત થઈ શકે ? આ પ્રકારના અનુપાતથી એક અવમાત્ર થાય છે. તે જાણવા માટે અહીંયાં ત્રણ રાશિની स्थापना १२१४२१=१=१ ४२वी मने तेनी शुशन लियास प्रारथी देवी. આનાથી એમ નિશ્ચય થાય છે કે બાસઠિયા દિવસમાં એક અવમાત્ર એટલેકે ક્ષય દિવસ થાય છે. અહીંયાં આ રીતે કહેવામાં આવે છે. દરેક દિવસમાં અવમાત્ર સંબંધી એક એક બાસડિયા ભાગની વૃદ્ધિ થવાથી બાસઠમા દિવસમાં બાસઠ ભાગ થાય છે, આ કથન મૂલના કથનથી પણ સિદ્ધ થાય છે. જેમ કે ત્રેસઠ તિથિ પ્રવર્તિત થાય છે. આ પ્રમાણે હેવાથી એકસઠમાં અહોરાત્રમાં એકસઠમી તિથિ અગર બાસમી તિથિનો ક્ષય થવાથી
४०य१७.२मा मासहतिथी प्रतीत थय छे. अ-थान्तरमा छ.-(एक्कमि अहोरत्ते दो वि तिही जत्थ णिहणमेज्जासु सोत्थ तिही परिहायइ) मे महाशत्रमा तिथिना પાત પંચાગમાં દેખાય છે તેમાં પહેલી તિથી હીયમાન હોય છે. એટલે કે ક્ષય થાય છે,
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2