Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ७५ द्वादश ं प्राभृतम्
ऋतुः परिसमाप्तिषयायात् । फाल्गुनशुक्लचतुथ्यीं पञ्चविंशतितमः । वैशाखशुक्लषष्ट्यां षड् विंशतितमः सप्तविंशतितमाऽष्टम्याम् अष्टाविंशतितमा दशम्याम्, एकोनत्रिंशत्तमा द्वादश्यां, त्रिंशत्तमश्चतुर्दश्यामित्येवमेते सर्वेऽपि युगोकाखििहतको युगस्यैकान्तरितेषु मासेषु तिथिषु च : एकान्तरितासु परिसमाप्तिमुपयान्ति । एतेषां च ऋतूनां चन्द्रनक्षत्र योगपरिज्ञानार्थ सूर्य नक्षत्रयोगपरिज्ञानार्थं च पूर्वाचार्यै र्यानि करणान्युक्तानि तान्यप्यत्र विनेयजनानुग्रहायात्र दर्शितव्यानीति दयन्ते
"
" तिणि सया पंचहिया अंसा छेओ सयं च चोत्तीसं गाइ वि उत्तरगुणो धुवरासी होइ नायव्व ॥ १॥ सतहि अद्ध खित्ते दुग तिग गुणिया समे बिदढ खेत्ते । अट्ठासी पुसो मोज्झा अभिइम्मि बायाला ॥ २ ॥ एयाणि सोहइत्ता जं सेसं तंतु होइ णक्खत्तं । रवि सोमाणं णियमा तीसइ उऊ समत्तीसु ॥" ॥ ३ ॥ छाया - त्रीणि शतानि पञ्चाधिकानि अंशाभ्छेदः शतं चतुस्त्रिंशम् । एकादिश्चुत्तरगुणो ध्रुवराशि भवति ज्ञातव्यः ॥ १॥ सप्तषष्टि रर्द्धक्षेत्रं द्वित्रिक गुणितं समं इथर्द्धक्षेत्रम् । अष्टाशीतिः पुष्ये शोध्या अभिजिति द्वाचत्वारिंशत् ॥ २ ॥
४८७
तिथि में चौवीसवी ऋतु समाप्त होती है, फाल्गुन शुक्ल चौथ को पचीसवीं तिथि, वैशाख मास शुक्ल छठ को छाईसवीं ऋतु, सताईसवीं आठम की तिथि में, अठाईसवीं दशमी तिथि में, उन्तीसवीं ऋतु द्वादशी तिथि में, तीसवी ऋतु चौदशवीं तिथि में समाप्त होती है, इस प्रकार ये सभी युगोक्त तीस ऋतुएं युग के एकान्तरिक मास में एवं एकान्तरित तिथि में समाप्त होती है। ये ऋतुओं का चंद्र नक्षत्रयोग के ज्ञान के लिए तथा सूर्यनक्षत्रयोग के ज्ञान के लिये पूर्वाचार्योंने जो करणगाथा कही है वे यहां पर शिष्यजनों के उपकारार्थ दिखलाते हैं
(तिणिसया पंचहिया) इत्यादि ये संपूर्ण करणगाथा संस्कृत टीका विभाग સમી રૂતુ સમાપ્ત થાય છે. ફાગણ શુદ્ર ચેાથના દિવસે પચીસમી તિથિ વૈશાખ માસના અજવાળીયામાં છઠ્ઠને દિવસે છવ્વીસમી રૂતુ સત્યાવીસમી આઠમના દિવસે અચાવીસમી દશમી તિથિએ આગણત્રીસમી :રંતુ બારસના દિવસે ત્રીસમી રૂતુ ચૌદશના દિવસે સમાસ થાય છે, આ પ્રમાણે આ તમામ યુગમાં થનારી ત્રીસ રૂતુએ યુગના એકાંતરા મહીનામાં અને એકાંતરી તિથિએ સમાપ્ત થાય છે. આ રૂતુના ચ ંદ્રનક્ષત્રયોગ જ્ઞાનને માટે તથા સૂનક્ષત્રયુગના જ્ઞાન માટે પૂર્વાચાર્યેાંએ જે કરણગાથા કહેલ છે તે અહીંયાં શિષ્યજનાનુગ્રહાથ ખતાવવામાં આવે છે,
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨