Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ७५ द्वादशप्राभृतम् च गुणनीय इति गुणितानां त्रयाणां गुणनफलानां योगराशौ अभिजितो भोगपरिमाणं द्वाचत्वारिंशन्मितं परिक्षेपणीयमिति कृते षष्टयधिक पत्रिंशच्छतपरिमाणः सकलनक्षत्र पर्यायपरिमाणः समुत्पद्येत । यथात्र प्रथमं षट् सष्टपष्टया गुण्यन्ते ६x२०१=१२०६ जातानि षडुत्तराणि द्वादश शतानि, तथा च पञ्चदश चतुस्त्रिंशेन शतेन गुण्यन्ते-१५x १३४=२०१० जातानि विंशतिः शतानि दशोत्तराणि ॥ अथैते त्रयोऽपि राशय एकत्र मील्यन्ते ४०२+१२०६+३६१८ जातानि अष्टादशोत्तराणि पत्रिंशच्छतानि । योगराशावस्मिन् द्वाचत्वारिंशदभिजितो मान प्रक्षिप्यते-३६१८+४२=३६६० जातानि षट्त्रिंशच्छतानि षष्टयधिकानि सकलानामष्टाविंशते नक्षत्राणां भोगयोगपरिमाणम् , अत एताबता सकलनक्षत्रपर्यायपरिमाणेन पूर्वराशौ २४४९१५ अस्मिन् पञ्चदशाधिक नवशतोत्तरएक से गुणाकरे तथा पंद्रह नक्षत्रों को एकसो चोतीससे गुणाकरे इसप्रकार गुणित किये गये तीनों के गुणनफल समुदाय में अभिजित् नक्षत्र का भोगपरिमाण ४२ बयालीसका प्रक्षेप करे इस प्रकार प्रक्षेप करने से छत्तीससो साठ रूपपरिमाण सकलनक्षत्रपर्याय का यथार्थ रूप से हो जाता है अब यहां पर पहले छह नक्षत्रको सरसठ से गुणा किया जाता है। ६+६७=४०२ गुणाकरने चारसो दो होते हैं । इसी प्रकार दूसरे छह को दोसो एक से गुणाकरे ६+२०१=१२०६ तो बारह सो छह होते हैं । तथा पंद्रह को एकसो चोतीस से गुणाकरे १५+१३४-२०१० तो वीससोदस होते हैं। अब इन तीनों गुणितफल समुदाय को एक साथ जोडे ४०२+१२०६+२०१०=३६१८ तो छत्तीससो अठारह होते हैं । इस योगराशि में अभिजित् नक्षत्रका बयालीस परिमाणवाले मानका प्रक्षेपकरे-३६१८४४२३६६० तो छत्तीस सो साठ सकल अठाईस नक्षत्रों का भोग योगका परिमाण हो जाता है । इतने प्रमाणवाले એકસો ત્રીસથી ગુણાકાર કરો આ પ્રમાણે ગુણાકાર કરવામાં આવેલ ત્રણે ગુણન ફલ સમુદાયમાં અભિજીત નક્ષત્રનું ભંગ પરિમાણ ૪૨ બેંતાલીસને ઉમેરવા આ પ્રમાણે ઉમેરવાથી છત્રીસસો સાઈઠરૂપ પરિમાણ સકલનક્ષત્રપર્યાયનું યથાર્થ પણાથી થઈ જાય છે.
वे मडीया पडे। ७ नक्षत्रानो ससाथी गुणा१२ ४२वामा मावे छ. +६७=४०२ ગુણાકાર કરવાથી ચારસો બે થાય છે. એ જ પ્રમાણે બીજા છને ૨૦૧ બસે એકથી ગુણાકાર કરે ૬+૨૦૧=૧૨૦૬ ગુણાકાર કરવાથી બારસે છ થાય છે. તથા પંદરને એકસોત્રીશથી ગુણાકાર કર. ૧૫+૧૩૪=૨૦૧૧ ગુણાકાર કરવાથી બે હજારને દસ थाय छे. हवे 20 ऋणे गुए।।२ना इस समुदायने मे४४ ४२१॥ ४०२+१२०६+२०१० ૩૬૧૮ એકઠા કરવાથી છત્રીસસો અઢાર થાય છે. આ સમુદાય રાશિમાં અભિજીત નક્ષત્રના બેંતાલીસ પરિમાણવાળી સંખ્યાને ઉમેરવામાં આવે ૩૬૧૮+૪=૩૬૬૦ તે ત્રણ હજાર છસો સાઈડ સમગ્ર અઠયાવીસે નક્ષત્રોના ગગનું પરિમાણ થઈ જાય છે. આટલા પ્રમાણવાળા
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨