Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसूत्रे एतानि शोधयित्वा यत् शेषं तत्तु भवति नक्षत्रं ।
रवि सोमयोः खलु नियमात् त्रिंशदृतु समाप्तिषु ॥ ३ ॥ अथासंभावार्थगमनिका व्याख्या यथा--त्रीणिशतानि पश्चोत्तराणि-३०५ अंशाः क्षेत्राणां विभागाः सन्ति, अथैषामेव विभागानां स्पष्टार्थ प्रतिपादयन्नाह-'छेओसयं च चोत्तीसं' छेदः शतं चतुस्त्रिंशं-छेदश्चतुस्त्रिंशं शतम्-चतुस्त्रिंशदधिकेन शतच्छेदेन भागेन छिन्न-चतुस्त्रिंशदधिकेन शतेन विभक्तं यदहोरात्रं तस्य सत्कानि पञ्चोत्तराणि त्रीणिशतानि अंशानामित्यर्थः अयमेव निष्पन्नोऽको ध्रुवराशि बौद्धव्यः, एप च ध्रुवराशिः 'एगाइ विउत्तरगुणो' एकादिद्युत्तरगुणोऽर्थात् ईसितेन ऋतुना एकादिना त्रिंशत्पर्यन्तेन (एकस्मिन् पञ्चवर्षात्मके युगे त्रिंशत्पर्यन्तेन (एकस्मिन् पञ्चवर्षात्मके युगे त्रिंशतोः प्रवर्तनात्) धुत्तरेण-अङ्कद्वयवृद्धया, एकस्मादृतो रारभ्य ततः परं धुत्तरवृद्धन गुणेन गुण्यते स्म इति गुण:गुणयितव्यः तत एतस्माद् गुणनफलात् शोधनकानि-पूर्वोदितक्रमेण नक्षत्राणां शोधनकानि शोधयितव्यानि ।-अस्यैव शोधनकस्य प्रतिपादनार्थं द्वितीयागाथा-'सत्तट्ठि अद्धक्खित्ते दुगतिग गुणिया समे विद्धक्खेत्ते' । सप्तषष्टिरर्द्धक्षेत्रं द्विक त्रिक गुणितं समं द्वयर्द्धमें दी गई है, अतः जिज्ञासु जन वहां देखलेवें । यहां पर इसकी भावार्थ रूप व्याख्या कही जाती है, जो इस प्रकार है-तीनसो पांच ३०५ अंश क्षेत्रों का विभाग है, अब इन विभागों को स्पष्ट समझाने के लिये कहते हैं- (छेओसयं च चोत्तीसं) एकसो चोत्तीस से भाग करके जो आवे उस अंशों का तीनसौ पांच भाग यह निष्पन्न ध्रुव राशी समझें । इस ध्रुव राशि को (एगाई विउत्तरगुणो) एकादि से लेकर तीस पर्यन्त की ऋतु से कारण की पांच वर्ष वाला एक युग में तीस ऋतुएं प्रवर्तित होती है, दो अंक की वृद्धि से एक ऋतु से आरंभ करके तदनन्तर दो की वृद्धि से गुणा करना चाहिये इस गुणन फल से पूर्वोक्त क्रम से नक्षत्रों के शोधनक को शोधित करे। इस शोधनक का प्रतिपादन करने के लिये दूसरी गाथा कहते हैं-(सत्तट्टि अद्धक्खिते दुगतिग
(तिण्णिसया पंचहिया) इत्यादि मा २५° ४२६४था संस्कृत म मावामा આવેલ છે, તેથી જીજ્ઞાસુબોએ ત્યાં તે જોઈ લેવી. અહીં તેની ભાવાર્થ રૂપ વ્યાખ્યા કહેવામાં આવે છે, જે આ પ્રમાણે છે-ત્રણ પાંચ ૩૦૫ અંશ ક્ષેત્રને વિભાગ છે. એ विभागाने २५८ ते समजा भाटे ४ छे-(छेओ सयं च चोत्तीस) मेसे। यावीसथी ભાગ કરીને જે આવે એ અંશેના ત્રણસો પાંચ ભાગ એને નિષ્પન્ન ધ્રુવરાશિ સમજવી सा ध्रुवराशिना (एगाई वि उत्तरगुणो) मेथी दाने श्रीसुधीनी ३तुमाने (४।२६५ પાંચ વર્ષવાળા યુગમાં ત્રીસ રૂતુઓ પ્રવર્તિત થાય છે.) બે અંકની વૃદ્ધિથી એક રૂતુથી આરંભીને તે પછી એના વધારાથી ગુણાકાર કરવો આ ગુણન ફલથી પૂર્વોક્ત કેમથી નક્ષત્રના શોધનકને ધિત કરવા. આ શેધનકનું પ્રતિપાદન કરવા માટે બીજી ગાથા
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2